SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ पदार्थदीपिका । तेजस्वजातिमदुष्णस्पर्शवद्वा परप्रकाशरूपवदा तेजः॥ नित्यमनित्यं च । परमाणुरूपं नित्यं कार्यरूपमानित्यम् । तदपि त्रिधा शरीरेन्द्रियविषयभेदात् । शरीरमादित्यलोके । इन्द्रियं चक्षुः रूपतज्जातितद्वद्रव्यतद्वतजातिगुणकर्मणां ग्राहकं कृष्णताराप्रवति । तत्तैजसमेव, रूपादिषु पञ्चसु रूपस्यैः वाभिव्यञ्जकत्वात् आलोकवत् । पूर्ववद्धरीतक्यामलकादौ व्यभिचारवारणायैवकारः ॥ ___ ननु रूपवान् परमाणुश्चक्षुषा कुतो न गृह्यते । चाक्षुषप्रत्यक्षे विषयद्रव्यगतं रूपं महत्त्वं हेतुः परमाणौ तन्नास्तीति चे, त्ताकाशात्मादयः कुतो न गृह्यन्ते । विषयगतं रूपं महत्व चेति द्वयमपि हेतुरिति चे,त्तार्ह तप्तवारिस्थं तेज उष्मा वा कुतो न गृह्यते । उच्यते । द्रव्यचाक्षुषप्रत्यक्षे विषयगतमुद्भतरूपं महत्त्वं च कारणं, परमाणुन महानाकाशो न रूपवान् तप्तवारिस्थं तेजश्च नोद्भूतरूपवत् । तद्रूपस्यानुद्भतत्वात् । एवं चा. क्षुषप्रत्यक्ष विषयगत उद्भूतस्पोंपि हेतुः । पहिरिन्द्रियजन्यद्र. व्यप्रत्यक्षमात्रएव महत्वरूपस्पर्शाणां लाघवाद्धेतुत्वात् । तथा च प्रदीपादिमभाया रूपमात्र गृह्यते तेन तदाश्रयद्रव्यमनुमीय. तइति सिद्धान्तः । प्रभाशब्दोपि तद्रूपवाचक एवेत्याहुः ॥ - नन्वेवमपि अन्धकारस्थो घटो ऽपि गृह्येत द्रव्यचाक्षुषे आ. लोकसंयोगोपि हेतुरिति चेत्, न, चतूरूपस्य सुवर्णरूपस्य वा अंधकारोप संयोगसत्त्वादिति चेन्न । द्रव्यप्रत्यक्ष उद्भूतानभिभूतरू पालोकसंयोगस्य हेतुत्वात् । चतूरूपस्योद्भूतत्काभावात् मुवर्णरू. पस्याभिभूतत्वात्तत्संयोगेपि न प्रत्यक्षम् । विषयश्चतुर्दा भौम दिव्यमौदर्यमाकरजंच । पार्थिवमात्रेन्धनं तेजो भौममग्न्यादि । अ. बिन्धनं तेजो दिव्यं विद्युदादि । उभयेन्धनमौदर्य भाक्षितान्नस्य
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy