________________
१२४
बैयाकरणभूषणे स्फोटस्य सदातनत्वात्सर्वदार्थबोधापत्तिरित्यपास्तम् । कैश्चि. द्वयक्तय एव ध्वनय इत्यभ्युपेयतइति समुदायार्थः । उक्तं हि काव्यप्रकाशे । बुधैयाकरणैः प्रधानीभूतस्फोटव्यंग्यव्यजकस्य शब्दस्य ध्वनिरिति व्यवहारः कृत इति ॥ ७२ ॥
ननु का सा जातिस्तत्राह ॥ सत्यासत्यौ तुयौ भागौप्रतिभावं व्यवस्थितौ ॥ सत्यं यत्तत्र सा जातिरसत्या व्यक्तयो मताः ७३
प्रतिभावम् । प्रतिपदार्थम् । एतच्च 'सम्बन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः॥ता प्रातिपदिकार्थ च धात्वर्थ च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतकादय' इति वाक्यपदीये । नित्यं द्रव्यमिति, प्रतीकमादायासत्योपाध्यवच्छिन्नं ब्रह्मतत्वं द्रव्यशब्द वाच्यमित्यर्थः । ब्रह्मराशिरित्यादाय ब्रह्मतत्त्वमेव शब्दस्वरूपतया भातीति कैयटे च स्पष्टम् । एवं वाच्यं वाचकं च ब्रीवेति भावः ॥ ७ ॥
ननु प्रकृता जातिरेव नास्ति । पदंपदमित्यानुगतबुद्धवर्णानुपूयवोपपत्तेस्तस्या अपि नानात्वे तु परम्परया वर्णस्तज्जातिवा नियामिकास्तु । न च घटायपि न सिध्येदिति शङ्कचम् । इष्टापत्तेः । मृदएवावस्थाविशेषरूपत्वात्तस्य, अत एव वाचारम्भणं विकारोनामधेयं मृत्तिकेत्येव सत्यमिति श्रूयते । व्युत्पादितं चैततदनन्त्यत्वमारम्भणशब्दादिभ्यः पटवच्चेत्यादिना ऋषिपुंगवेन भगवता व्यासेन, अतएवाकृतिरित्यादाय ब्रह्मदर्शने गोत्वादिजातेरप्यसत्वादनित्यत्वम् । आत्मैवेदं सर्वमिति श्रुतिवचनादिति कैयटः । शास्त्रेषु प्रक्रियाभेदरविद्यैवोपवयेते, समारम्भस्तु