________________
स्फोटनिर्णयः । अस्तु वा वायुसंयोग एवं गकारोपि तस्यातीन्द्रियत्वं दोष इति चेन । तद्गतधर्मवदेवोपपत्तरिति गतमतिरिक्तस्फोटकल्पनया । तस्मान्सन्त्येव वर्णाः । तथा च यया शक्या जातिरेव । तथा श. क्तापि । अन्यथा बहूनां वर्णानां वाचकत्वे गौरवं स्यात् बलबद्वाधकवशात्प्रत्येकं वाचकत्वस्य चाखीकारात् । इदं घटपदमिति प्रतीत्या घटपदज्ञानकारणतावच्छेदककोटिप्रविष्टतया च जातिविशेषस्यावश्यकत्वात् । न च वर्णानुपूर्यैव प्रतीतिकारणत्वयोनिर्वाहः । घटत्वादेरपि संयोगविशेषविशिष्टमृदैवान्यथासिद्ध्यापत्तेः । तस्मात्सा जातिरेव शक्ता तादात्म्येन तदवच्छेदिका चेति । ननु सरो रस इत्यादौ जात्योः सन्त्वाविशेषाद. थबोधभेदो न स्यादित्यत आह । औपाधिको वेति । वा त्वर्थे । उपाधिरानुपूर्वी भेदः कारणीभूत ज्ञानस्य । उपाधिप्रयुक्तज्ञानवैलभण्ये दृष्टांतमाह । वर्णानामित्यादिना । आनुपूर्वीविशेष एव जातिविशेषाभिव्यंजक आकारविशेष इव घटत्वादे, स्तथा च नोक्तदोष इति भावः ॥ ७१ ॥
ननु जाते. प्रत्येकवर्णेष्वपि सत्त्वात्प्रत्येकादर्थबोधापत्तिस्तुल्यैवेति प्रत्येकं वर्णा एव वाचकाः किं न स्युरित्यत भाह ॥
अनेकव्यक्त्यभिव्यंग्या जातिःस्फोट इति स्मृता । कैश्चिद्धयक्तय एवास्याः ध्वनित्वेन प्रकल्पिता७२
अयं भावः । त्रिविधजातिस्फोटेषु वर्णपक्षे यद्यप्ययं दोषस्तथापि पदवाक्यपक्षे नायम् । वर्णेषु तस्या व्यासज्यवृत्तित्वात् । तत्रापि पूर्ववत्पदार्थवाक्यार्थयोर्वाक्यपदस्फोटौ वाचक. त्वेन स्वीक्रियेते । तथा चानेकाभिक्तिभिर्वर्णव्यक्तिभिर. भिव्यंग्या जातिः स्फोट इति स्मृता, योगार्थतया । एतेन