________________
स्फोरनिर्णयः। नामुपलालनाः । भसत्ये पर्मनि स्थित्वा ततः सत्यं समीहत" इति । मात्र वदन्ति । नैतन्छास्त्रं स्फोटज्ञानार्थ पञ्चकोशबदुपायः शास्त्रज्ञानं विनापि गामानयति वाक्यमात्रव्युत्पभस्य पाम. रादेरपि शाब्दबोधात् । तस्य स्फोटज्ञानं विना बोधानुपपत्तेस्तज्ज्ञानं च शास्त्रमन्तरेणेति व्यभिचारात् । शास्त्रस्योपयान्तरले च शास्त्रजन्यस्फोटज्ञाने तृणजायतावच्छेदकमिव बन्हो वैनालं वाच्यं तच्च न, प्रमाणाभावात । किं च प्रकृतिप्रत्ययादेः का: .ल्पनिकत्वेन शशविषाणकल्पतया तेन न स्फोटात्मकवस्तुमानसभावः । पञ्चकोशादेश्च सदसद्विलक्षणताया अद्वैतशास्त्रे व्युः पादितत्वादिति । अत्रोच्यते । भाषासंस्कृतसाधारणः स्फोट एव वाचकः तज्ज्ञानं च श्रौत्रप्रत्यक्षादिरूपमपीति सत्यम् । किं तु वर्णवत्प्रकृतिप्रत्ययापनोपि स एव । एवं च प्रकृतिप्रत्ययादिभियुत्पादनपूर्वकं तज्ज्ञानं तत्पूर्वप्रयोगद्वारा शारीरश्रुद्धिहेतुर्यशादिरिवान्तः करणस्य । तथा च "तत् द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्र सर्वविद्यानामधिविधं प्रकाशते" इति । " इदमाचं पदस्थानं सिद्धिसोमानपर्वणाम् । इयं सा मोक्षमाणानामजिव्हा रानपद्धतिः ॥ अत्रातीतविपर्यासः केवलामनुपश्यति" इति च वाक्यपदीय सङ्गच्छते । एवं च विजातीयज्ञानएव शास्त्रस्योपयोग इति न तृणादिवद्व्यभिचारः । यत्तु अलीका प्रकृतिप्रत्ययकल्पनति । तन्न । पञ्चकोशादिवदस्यापि सदसद्विलक्षणाया एव दिप्रदर्शनमात्रेणोपपादयिष्यमाण. स्वादिति दिक । एवं रेखागवयन्यायेनापि शास्त्रमुपाय इत्यप्याहुः ॥ ६९ ॥
ननु वर्णानां स्फोटात्मकत्वे कत्वगत्वादिकं तानिष्ठं व्यञ्जकवायुनिष्ठं वा । नायः । तस्य नित्यत्वेन ककार उत्पन्न इति न