________________
वैयाकरणभूषणे यम् । एतेन सामान्यतो ज्ञाते विशेषतो जिज्ञासेति वदन्तः सर्वेप्यपास्ताः । तथा च सामान्यतोन्वयः शक्य इत्यसङ्गतम् । अथ सामान्यतोन्वयः शक्यस्तेनानुमिते विशेषे जिज्ञासेति नोक्तदोष इति चेन । तथासत्यनुमानेन संसर्गोपस्थित्यैवोपपत्तेः श. न्दप्रामाण्योच्छेदप्रसङ्गात् । अन्यथा वैशेषिकमतइवेति स्वो. क्तिविरोधश्च । पदार्थैरेनानुमिते विशेषे जिज्ञासासम्भवाच सामान्यतोप्यन्वयस्याशक्यत्वं स्यात् । अपि च पदार्थवाक्यार्थयोनियमस्य पूर्व ग्रहात्फलविशेषदर्शनाद्रसविशेषस्येव जिज्ञासा नानुपपन्ना । न चैवं शब्दस्यापि भवद्रीत्येव प्रमाणत्वं न स्यादित्युक्तामति वाच्यम् । न भवेदेव यदि नानुमितं न साक्षात्कृतं किं तु शान्दादेवावगतमित्यनुभवो न स्यात् । तथा चैतादृशानु, भवादाकांक्षाज्ञाननिर्वाह्यविशेषणविशेष्यभावाचनुरोधाच्च शब्दः प्रमाणान्तरम् । न त्वत्र भवद्रीतिः साध्वी । पठितविस्मृतशात्रस्य बोधादर्शनाच्छक्तिस्मरणमुद्बुद्धः शक्तिसंस्कारो वा हेतुरिति मतद्वयपि भवन्मते स्वातन्त्र्येण तत्मामाण्यासिद्धः । तथाहि बोधकत्वं हि शक्तिरिति विवरणाचार्यादिभिरुक्तम् । तच्च बो. धकारणत्वन्तच्च शब्दस्य खज्ञानद्वारा लिङ्गस्यैवानुमितौ । तथा च कारणताया व्याप्तित्वातज्ज्ञानं व्याप्तिज्ञानमेवेति कथं नानुमानविधया प्रामाण्यम् । उद्बुदो व्याप्तिसंस्कार एक हेतरिति स्वीकर्तृणां भवतां परं सुतरां दोषः । तस्मात्प्रमाणान्तरेण संसर्गोपस्थित्यसम्भवात्सत्र शक्तिरित्ययुक्तमेवेति दिक् । पत्तु पदार्थास्तत्स्मृतिर्वा शाब्दबोधे हेतुर्न तु पदज्ञानं वाक्यज्ञानं वा । व्यभिचारात् । उक्तं हि । “ पश्यतः श्वेतमारूपं हेषाश. ब्दं च शृण्वतः । खुरविक्षेपशब्दं च श्वेतोश्वो धावतीति धीरिति ॥ तन्न । तथा सति चक्षुरादिना पदार्थोपस्थितौ शाब्दबोधा