________________
२९६
वैयाकरणभूषणे
वाचकस्य स्थानिनो लकारस्य विपदाविव तुल्यत्वादिति चेन्न । तत्र लकारस्य कृतिमात्रपर्थः कर्त्ता च श्वानजाद्यर्थः कर्त्तरिकृदित्यनुशासनात् । तथा च नोक्तदोषः । नामार्थयोरभेदानुरोधादस्तु वा तत्र कर्तेवार्थस्तस्मान श्रूयमाणानां वाचकतेति न वर्णस्फोटो युक्त इति वदन्ति । तान्स्वोक्तं व्यवस्थापयन् निराचष्टे
व्यवस्थितेर्व्यवहृतेस्तद्धेतुन्यायतस्तथा ।
१
किं चाख्यातेन शत्राद्यैर्लेडेव स्मार्यते यदि ||६२ शा कथं कर्तुरवाच्यत्ववाच्यत्वे तद्विभावय ।
स्मृतानां वाचकत्वे व्यवस्था । तथाहि । राम इत्यत्र विसर्गेण किं सिःस्मर्तव्यः किं सः वा रुः । कालापिनां सिः । आस्माकीनैः सुः । अपरैश्च रुः । तथा च येनेदानीं सर्वमधीतं तस्य विनिगमनाविरहेण प्रतिबन्धः स्यादिति सम्प्रदायविदः । तच्चिन्त्यम् । तेषां लिपिवदननुगमेपि क्षत्यभावात् । अत एव घटपदात्कलशपदाद्वा बोधे न कश्चिद्विशेषः । अत एव पलादिस्थले तिबादिस्मरणद्वारा लकारस्मरणम् । लडादौ साक्षादित्यव्यवस्थेति परास्तम् । अप्रयोजकत्वादिति । तस्माल्लकारस्य वाचकत्वे लकारमविदुषो बोधो न स्यात् । वाचकाज्ञानात् । न च तिष्वेव शक्तिभ्रमात्ततो बोधः । तस्य भ्रमत्वे मानाभावात् । बहूनामानुपूर्व्याः शक्ततावच्छेदकत्वादिकल्पनापत्तिमनिमिति चेन्न । तवापि पूर्वोक्तक्रमेणादेशिनां नाः नात्वेन गौरवस्य तुल्यत्वात् । पदतदर्थघटितश के भ्रमस्य, ब्रह्मणाप्युपपादयितुमशक्यत्वाच्चेत्यव्यवस्था । यद्वा । राम इत्यादौ वादिभेदेनाशिनां नानात्वात्कः शक्यः को वा नेति