________________
२९४
वैयाकरणभूषणे
"
ख्यातान्तार्थः क्रिया प्रधानम् । क्त्वान्तार्थो गुणीभूतः । तत्र मधानशक्त्यभिधाने गुणक्रियाशक्तिरभिहितैव । प्रधानानुरोधागुणानां तद्विरुद्धस्वकार्यारम्भकत्वाभावात् इति कैयटेनैव निरस्तत्वात् । उक्तं च हरिणा । 'प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् । शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते । प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते । यदा गुणे तदा तदनुक्तापि प्रतीयते इति ॥ कथं वान्यथा तेषां पक्त्वौदनो भुज्यते देवदत्तेनेत्यत्र न द्वितीया । पाकक्रियाकर्मणोन भिहितत्वात् । अपि च । वाचकत्वे कर्तुः समाने कर्त्तरीति ब्रूयात् । अत एव च क्त्वादीनां नानार्थत्वमप्ययास्तम् । किं च पूर्वकालजन्यत्वादेवच्य स्वे कृत्प्रत्ययस्थले प्रत्ययार्थविशेष्यत्वनियमात्तस्यैव विशेष्यत्वापत्तेः । न चेष्टापत्तिः । क्रियाप्राधान्यविरहेणाभीक्ष्ण्यद्वित्वाभा वापत्तेः । न च गुणीभूतक्रियामाश्रित्य तदिति वाच्यम् । पा चक्कादावतिप्रसङ्गात् । धातुसम्बन्धइत्यस्य वाघापत्तिश्च । न च परम्परासम्बन्धस्तदर्थः । गौरवात् । यथाविध्यनुप्रयोग इत्यादौ साक्षात्सम्बन्ध परताया एव दर्शनात् । तथात्वे लाघवात् । भावे विधायकानुशासनविरोधाच्चेति दिक् ।। ६० ।। इति वैयाकरणभूषणे क्त्वादिप्रत्ययार्थनिरूपणं समाप्तम् ॥
प्रागुक्तस्य विचारस्यावास्तवत्वं ध्वनयितुं स्फोटस्यैव वाचकत्वसिद्धान्तमाह || वाक्यस्फोटो तिनिष्कर्षे तिष्ठतीति मतस्थितिः । साधुशब्देन्तर्गता हि बोधका न तु तत्स्मृताः ॥ ६१ ॥
·
·