SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ११२ वैयाकरणभूषणे त्वयाहितामपि । तरच योग्य । सा च तात्पर्यादिभिः ण्डमासमुहूर्तादिरवसीयते । तथा च । भुस्वा नति, अय भुक्त्वा वो 'वूनति इत्यादौ यथाययं व्यवानपि न दोषः । क्योपस्थाप्यकालस्यायेत्यनेमाभेदान्वयादिति नैयायिकाः । पूर्वकालिकत्वं न शक्यम् । भुक्त्वा व्रजतीत्यादौ भोजनोत्तरं जतीत्यन्वयवोधात् । जनपूर्वकाले भोजनामित्यबोधाच्च । एव नाव्यवधानमपि । वर्षान्तरीयं भोजनमादाय तथाश्योगः सति • तात्पर्य इष्ट एव । तदा योग्यताया अपि दुवारत्वात् । असति च वारपर्ये तदभावादेव न बोधः । औत्सर्गिकं पुनरव्यक्थानमाद्रियतएवं । तस्मादानन्तर्यमेव शक्यम् । अत एव दर्शपूर्णमा. साभ्यामिष्ट्वा सामेन यजेतेति सोमप्रकरणस्थमपि वाक्यं निरावाचं दर्शोत्तरकालं सोमाङ्गत्वेन विधत्ते । अन्यथा क्त्वाश्रुतेः पू. वकालायाः प्रकरणानुरोपाहावापत्तेरिति तत्सिद्धान्तासङ्गतिः स्यात् । एवमेव च तिङन्तक्रियायाः प्राधान्यमपि सिद्धयति । एतदेव हि तस्याः प्राधान्यं यक्रियान्तराविशेषणत्वम् । भवसि हि गच्छम्पश्यतीत्यादौ गमनकर्तृताविशिष्टे दर्शनकर्तृताधीन तु विपरीता । तथा च भुक्त्वा वूजतीत्यादौ भोजनविशेषणिका बूजनविशेष्यिका धीः। भोजनस्यापि विशेष्यत्वे भुंक्ते वूजतीतिकद्वाक्यभेदीपत्तेः । तस्मादानन्तर्य क्त्वाद्यर्थ इति नवीनाः । कृ. त्यानन्तर्य विशिष्टं शक्यम् । कृतिरानन्तर्यमिति प्रत्येकं वा त. थानाधः। कृतेः पदार्थैकदेशतया तस्यां क्रियाया अनन्यया. त्तेः। रथः स्थित्वा गच्छतीत्यादावभावाच्च । अत एव न द्वि. तीयः। क्रियानिरूपितमानन्तर्य शक्यामिति चेन्न । स्थित्वा प. श्यतीत्यादावभावात् । स्थितर्दर्शनकालेपि सत्त्वेन तद्धसंरूपानन्तर्यस्य पाधात् । अत एव रथ इत्यादौ कृत्यानन्तर्यस्य शक्य
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy