________________
क्वादिप्रत्ययार्थनिर्णयः । एवञ्च सति भुक्त्वा व्रजती दौ समानकर्तृता पूर्वकालता च प्रतीयते इति देवताधिकरणे भामत्यामभिमनादनुभवाच्च समानकर्तृकत्वं पूर्वकालीनत्वं च क्त्वावाच्यम् । अत एव बा. पलक्षणे एकैकाधिकरणे ऋत्विगभ्युच्चयाधिकरणे च समा. नकर्तृकत्वमर्थमादाय पूर्वपक्षसिद्धान्तौ कृतौ । न चैवं दर्शपूर्ण: मासाभ्यामिष्टवा सोमेन यजेतेति वाक्याद्दर्शपूर्णमासोत्तरका सोमाङ्गत्वेन विधीयते इति राद्धान्तासङ्गतिः । तत्रोत्तरकाळे क. क्षणया तथा लाभात् । सा च प्रकरणबाघभयात् । यद्वा. भा. विनि प्रमाणाभावेन तत्पागभावघटितपूर्वकालत्वस्यानिश्चयास्प्रवृत्तिर्न स्यादतो लक्षणादरः । अत एव प्रकरणबाधमपेक्ष्प श्रुतिबाधः प्रबल इत्यपास्तम् । अत एव सेयं देवतैक्षत हन्ता. हमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरणवाणीत्यत्र देवताया एव व्याकर्तृत्वे ऽनुपविश्यति क्त्वा. श्रुतिर्जीवपरा भेदमादाय सिद्धान्तिता भाष्यभामत्यादौ । तस्मात्समानकर्तृकत्वं क्त्वावाच्यामिति मीमांसकाः । अत्र वदन्ति । कृतिवाचकाभ्यां कृत्तिभ्यां सामानाधिकरण्येन. संसर्गेण तयोर्बोधनेनैव समानकर्तृकत्वलाभान तच्छक्यम् । तत्पकारकबोधस्तु नास्त्येव । किं तु पूर्वकालिकत्वमेव । न चैवं मुखं व्यादाय स्वपितीति न स्यात् । व्यादानस्य स्वापपूर्वकालीनत्वाभावादिति वाच्यम् । व्यादानोत्तरमपि स्वापानुवृत्तेस्तमाभिप्रेत्यैव तथा प्रयोगात् । भामत्यां च प्रतीतिमात्रमुक्तम् । तन्तु संसर्गतयापि तत्सत्त्वानानुपपन्नम् । अत एव ज्योतिर्दर्शनादित्यधिकरणे क्त्वाश्रुतेः पूर्वकालायाः पीडनप्रसङ्गादित्युक्तिस्तस्यैव वाच्यतां ध्वनयति । तथापि पूर्वकालिकत्वमा न शकयम् । वर्षान्तरीयं भोजनमादाय तथा प्रयोगापत्तेः । कि