________________
अभेदैकत्वसंख्यानिर्णयः । २८५ म्भनं व्यर्थत्वात् । तावतैवार्थसिद्धेमध्ये पश्वन्तरालम्भने प्रयोगमांशुभावरूपं पदार्थानां सानिधानं च बाध्येत । उक्तं हि वाक्यपदीये । “प्रत्याश्रयं समाप्तायां जातावेकेन चेक्रिया । पशुना न प्रकल्प्येत तत्स्यादेतत्मकल्पना ॥ एकेन तु प्रासिद्धायां क्रियायां यदि सम्भवात् । पश्वन्तरमुपादेयमुपादानमनर्थकम् ॥ यथैवाहितगर्भायां गर्भाधानमनर्थकम् । तथैकेन प्रसिद्धायां पश्वन्तरमनर्थकम् ॥ तावतार्थस्य सिद्धत्वादेकस्याप्यनतिक्रमम् । के चि. दिच्छन्ति न त्वत्र सख्यां गत्वेन गृह्यते" इति । कपिजलानालभेतेत्यादौ बहुत्वान्वयानुरोधानकालम्भनेन निर्वाह इति विशेषः । अथोच्येत । न हिंस्यादिति निषेधस्य यावता विना विधेरेनुपपत्तिस्तत्रैव सङ्कोच इति कपिजलात्रयव्यतिरिक्त तत्सको विनापि शास्त्रार्थोपपत्तेस्तत्र सङ्कोचाकल्पनात्तस्य निषेधविषयत्वाविरोधान्न तत्र विधिप्रवृत्तिरिति । तन्न । न हिंस्येत्यस्यैकवाक्यतया वैधहिंसाभिन्ना सा न कर्त्तव्योति शास्त्रार्थः न तु कपिजलत्रयव्यतिरिक्ता सा न कर्त्तव्योत न निषेधानुसारेण विधिसङ्कोचः । किं तु विपरीतं, विशेषानाक्रान्ते सामान्यप्रवृत्ते.
ाय्यत्वात् । यदि च विधिनिषेधविध्योर्न विरोधस्तदा नैवं शङ्कापि । वस्तुतस्तान् पर्यग्निकृतानारण्यानुत्सृजतीति वाक्यात्ते. षां हननमेव नास्तीति किं वृथा विचारेण । अस्तु वा तथा, तथापि प्रकृतासङ्गतिरेव । नोकत्वादिप्रतीतिरुक्तन्यायेन सम्भवति । अत एव कपिजलानालभेतेत्यत्रापि व्यक्तित्रयालम्भनस्यैव कारणतोच्यते । अन्यथान्येषामपि तत्कल्पने गौरवापत्तिः । ब्रा. ह्मणान्भोजयेदित्यत्रापि व्यक्तित्रयभोजने उक्तविधिनिष्पन्न एव । अधिकभोजनं च फलविशेषार्थः । न चात्रापि चतुष्टयाद्याल. म्भने फलविशेषापत्तिः । कल्पकाभावात् । ब्रह्मणभोजनादौ च