________________
२८३
____ अभेदैकत्वसंख्यानिर्णयः। यत्वग्निप्रभृतिभ्यो माणवकादिसङ्केतितेभ्यः प्रत्ययापरया निरूदेत्युक्तामति। तन्न। "अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः। शास्त्रार्थस्तेषु कर्तव्या शब्दषु न तदुक्तिषु" इति वाक्यपदीयेनैव नि. रस्तत्वात । युक्तं चैतत् । पुराणादिप्रसिद्धनिरूढार्थकै शास्त्रस्य निराकांक्षाकरणेनाधुनिकेष्वप्रवृत्तेः। अत एव क्षत्रियादिभिः स्वपुत्र. स्य ब्राह्मण इति नाम्नि कृतेपि न तदननं "न ब्राह्मणं हन्या" दिति वाक्यविषय इति बोध्यम् ॥ ५४॥
अनयैव रीत्या ऽन्यत्राप्यवधेयमित्याह । क्रीडायां णस्तदस्यास्तीत्यादावेषैव दिक् स्मृता । वस्तुतो वृत्तिरेवेति नात्रातीव प्रयत्यते ॥ ५५ ॥
तदस्यांपहरणमिति क्रिडायां ण इत्यत्र प्रहरणविशिष्टा क्री. डा प्रहरणक्रीडे क्रीडामात्रं वेति दिगर्थः । आदिना सोस्यनिबासः सास्मिन्पौर्णमासीति ग्राह्यम् । निरूढलक्षणायाः शक्त्य. नतिरेकात्पूर्वानुशयाच्चाह । वस्तुत इति ॥ इति वैयाकरणभूषणे देवताप्रत्ययार्थनिर्णयः॥
वृत्तौ विशेषणे अभेदैकत्वसळ्या प्रतीयते इति सिद्धान्तं निरूपयमाह ॥
अभेदैकत्वसङ्ख्याया वृत्तौ भानमिति स्थितिः । कपिञ्जलालम्भवाक्ये त्रित्वं न्यायाद्यथोच्यते॥५६॥
सङ्ख्याविशेषाणामविभागेनावस्थानमभेदकत्वसङ्ख्या । उक्तं हि वाक्यपदीये । “ययौषधिरसाः सर्वे मधुन्याहितशत्तायः । अविभागेन बर्तन्ते तां सड़यां वाहशी विदु" रिति ।