________________
वैयाकरणभूषणे
शब्दवावच्छेदक इत्येव । एवं चात्र पक्षे गोत्वं पाचकत्वं श्र क्त्वमित्यादौ गोशब्दप्रवृत्तिनिमित्तं पाचकशब्दप्रवृत्तिनिमित्तं शुक्लशब्दप्रवृत्तिनिमित्तमित्यादिर्बोधो द्रष्टव्य इति कैयटाद्यनुसारेण वार्त्तिकार्थं वर्णयन्तो व्याचक्षते । वस्तुतस्तु सर्वे भावाः शब्दाः स्वेन स्वस्वरूपेणार्थेन भवन्ति प्रवर्त्तन्ते अतः स तेषां भावः प्रवृत्तिनिमित्तमित्यर्थः । अयमभिप्रायः । भर्थवच्छन्दोपि द्रव्ये शक्यतावच्छेदकः । नलेक्ष्वाकृपृथुयुधिष्ठिर रामकृष्णादिपदेभ्यस्तस्पदवाच्यो यः कश्विदासीदित्येव वोधात् । एवमेवाप्रसिद्धार्थकपदेष्वनुभवः सर्वसिद्धः । न तु घटादिपदेष्विव तज्जात्यादिरूपेण | असम्भावितश्च तथा बोधः तत्तद्रूपेणानुपस्थितौ तथा शक्तिग्रहस्यैवासम्भवात् । शब्दादन्येन तदुपस्थितेश्चासम्भवातूं । न च तत्तत्प्रकाराः संस्कारा अनादय एव सन्तीति सांप्रतम् । अजन्यसंस्कारानङ्गीकारात् । जन्यस्य कारणाभावेनायोगात् । न चानादिरेव भाविगोचर संस्कारज्ञानयोर्धारा । अनेकजन्मसु तथाकरपने मानाभावात् । फलान्यथानुपपत्तेरपि ततद्रूपेण बोधरूपफलस्यैवाननुभवादभावात् । विनैव तत्तद्वाचकपदश्रवणं तेषां स्मरणापत्तेश्व । उद्बोधकाधीनव्यवस्थाया ज्ञानसंस्कारयोः कारणत्वासिद्धयापत्तेश्च । एतेन प्रमेयत्वादिरूपेण सकलानुभवोत्तरप्रमेयत्वांशे मोष इति प्रथमस्ततज्जातिनिर्विक ल्पकं स्मरणं तत्तद्रूपेण तत्तत्पदार्थोपस्थितिमादाय शक्तिग्रहः । न चैवं सर्वेषामर्थानामेवं बोधापसौ सार्वज्ञत्वापत्तिः फलवलकल्प्योद्बोधकवशादेव स्मृतेः कादाचित्कत्वनियमादित्यादिकमपास्तम् । तादृशस्मरणस्यानुभवविरुद्धस्य कल्पने मानाभावात् फलस्याप्यभावादित्युक्तम् । सर्वेषामेव पदानामेवं शक्तिग्रहापत्तौ
1
शक्तिकानामिव संशयानापत्तेश्च । एतेनाभिमान्यधिकरणे
२७८
•
·