SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २७७ भावप्रत्ययार्थनिर्णयः । तस्य वृन्त्यविषयत्वे. शान्दबोषविषयत्वं न स्यादिति ध्येयम् । नव्यास्तु जातिगुणक्रियासाधारण्येनैकशक्तौ सम्भवन्त्यामनेकतकल्पने गौरवादस्तु धर्मत्वेन तेषां वाच्यता परं तु तत्र प्रकृत्यों व्यक्तिरेव प्रकार इत्युक्तम् । सा च स्वेतरात्तित्वावच्छिन्ननिखिलस्ववृत्तित्वसम्बन्धेन प्रकार इति स्वीकारेणानतिमस । अत एव क्व चित्स्वसमवेतत्वमात्रमेव सम्बन्धो यथा स. स्वमित्यत्र, नियामकं चात्राकांक्षामात्रमिति तत्त्वमिति वैयाकरणमतं समर्थयन्ते । तन्न। उक्तसम्बन्धस्प वैयाकरणमते घटत्वे बाधितत्वात् । महत्त्वं गुरुन्त्वमित्यादौ महत्वत्वगुरुत्वत्वादिषकारकबोधस्यानुभवसिदत्वाच्चेति दिक् । एवं च घटत्वादिजा. तिरभिधेया तत्र प्रकारः पुनर्व्यक्तिरिति प्रथमः पक्षः । अय वा जातौ शन्द एवावच्छेदकः । अक्या तु मागुक्ता जात्यादि. रेवेति पक्षान्तरमाह । यद्वेति । यद्वाशन्दो वार्तिकोक्त एवं त. सूचनाय पठितः । तथा च तत्रैव वार्तिकं 'यदा सर्वे भावा: खेनार्थेन भवन्ति स तेषां भाव, इति ।. भवन्ति वाचकत्वेन प्र. वर्तते इति भावाः शब्दाः ते स्वस्य वाच्यो योर्थस्तेन भवन्ति तत्र वाचकत्वेन प्रवर्तन्ते । अर्थप्रत्यायनार्थमेव शब्दप्रयोगाच्चब्दभवनेर्थस्य करणत्वविवक्षया तृतीयादिप्रयोगः । स चार्यों द्विविधः । वाच्यः प्रवृत्तिनिमित्तं च, वाच्यं च द्रव्यं शन्दोवा, प्रवृत्तिनिमित्तं च घटत्वादिजातिर्जातिशन्देषु, पाचकादिशन्देषु क्रिया, राजपुरुषादिशब्देषु सम्बन्धः, डित्यादिषु सोत्यादिस मनुभवानुरोधादवधेयम् । स प्रवृत्तिनिमित्तरूपोर्थः तदनुरोधेनैव शब्दानां प्रवृत्तेस्तेषां शन्दानां भावोर्थ इति समुदायार्थः । ननु शक्यतावच्छेदकमेव भावमत्यय शक्यं चेत्तहिं को विशेष पूर्वपक्षादिति चेत् । पूर्वपक्षे व्यक्तिरेवावच्छेदिका । अत्र मते
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy