________________
भावप्रत्ययार्थनिर्णयः । कत्तद्धितसमासेभ्यः सम्बन्धाभिधानं भावमत्ययेनान्यत्र रू. व्यभिन्नरूपान्यभिचरितसम्बन्धेम्य इति वचनं वार्तिककारीयमिति भूमं मीमांसकानां निराकुर्वन्नाह । टीकायामित्यादि । त्वतलोरिति भावप्रत्ययमात्रोपलक्षण,मुक्तवचनानुरोधात् । अयमर्थः । राजपुरुष औपगवा पाचक इत्यादौ यद्यपि केवल सम्बन्धो नाभिधेयः । तथापि समासादौ शक्तिः करप्यमाना विग्रहमविष्टषष्ठयार्थान्तर्भावणैव कल्प्यते । अत एव तयोः स. मानार्थत्वम् । तथा च राजपुरुषत्वं पक्तृत्वं औपगवत्वमित्यादौ स्वस्वामिभावः क्रियाकारकसम्बन्धोपत्यापत्यवत्सम्बन्ध इति बोधादेतेभ्यो भावप्रत्ययाः सम्बन्धमभिदधति । औपगवादावव्यभिचरितसम्बन्धे त्वर्थान्तरवृतिस्तद्धित उदाहार्यः । दामोदैरत्वं कृष्णसर्पत्वमित्यादौ जातिविशेषेणैव बोधादाह । अन्यत्रेत्यादि । रूढः, अभिन्नरूपात, अव्यमिचरितसम्बन्धेभ्य, श्वा. न्यत्र सम्बन्धे एवार्थ इत्यर्थः । रूविरुक्ता । द्वितीयं यथा । शुक्ल इत्यादौ तदस्यास्त्यस्मिनिति मतुपो.गुणवचनेभ्यो मतुपो लुगिष्ट इत्यनेन लुप्तत्वात्तद्धितान्तत्वेपि घटः शुक्ल इति प्रतीत्या गुणगुणिनोर्भेदसम्बन्धस्य न्यग्भावाच्छुक्लत्वमित्यादि । अत्र गु. णस्यैव प्रकारत्वं न सम्बन्धस्य । तृतीये सतो भावः सत्तेत्यादि । अत्र तु जातावेव प्रत्ययः । राजपुरुषयोस्त्वव्यभिचरि. तसम्बन्धाद्यभावाद्भवति सम्बन्धाभिधानमिति रीत्या द्रष्टव्यम् । एतच्च सम्बन्धो वृत्तावर्थ इति भेदः । संसर्ग उभयं चेति पूर्वोक्तमतमाश्रित्येत्यभिप्रेत्याह । मतभेदनिबन्धनमिति । तथा च राजपुरुषत्वमित्यस्यापि वृत्तित्वात्तदीय एव शक्तथा निर्वाह इति भावः ॥ ४९ ॥
मीमांसकास्तु दण्डीत्यादौ मतुपः प्रकृत्यर्थविशिष्टद्रव्यमा.