SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ निवासानर्णयः। व्यवहाराः । वस्माधिपता का केसभिवत्य पक्षास्तरमाह ॥ निपातानां वाचकत्वमन्वयव्यतिरेक्यो । युक्तं वा न तु तद्युक्तं परेषां मतमेव नः ॥ १७॥ - अस्मन्मते निपाताना शक्तिग्रहानात्वादेलक्षणाचमहादेव च बोधात्तच्छक्तिकाचा कार्यकारणभाव आवश्यक बोरकरवरूपा शक्तिश्च निर्बाधाः । क्षणापक्षेपि तत्कार्यकारणभाव आकश्यक एवेति कि गौरवम् । तस्मान्छक्तिज्ञानलक्षणाज्ञानयो कार्यकारणभावदयस्यापि वासतया शक्यत्वं द्योतका वेत्यु. भयमप्युपपन्नम् । अत एक विभक्तेरपि समानन्यायता मनसि निधाय 'वाचिका द्योतिका का स्युईित्यादीनां विभक्तय' इत्युक्तं वाक्यपदीये । अत एक का चित्सम्भविनो भेदा केवले निदर्शिताः ॥ उपसर्गेण सम्बन्धे व्यज्यन्ते अपरादिनाः। सवाचको विशेषाणां सम्भवाद्योतकोपि के ति काक्यपदीयषि पसदरमुक्तमिति भावः । मीमांसकास्तु वाचका एचैते न द्योत्तका इत्याहुः । तदयुक्तम् । अन्यलभ्ये शक्तिकल्पनायोगात् । अस्म. दुक्तरीत्या तथाकल्पने च गङ्गादिपदानामपि तीरादौ शक्तिकल्पनापत्तेः , न वा तेषामुपपत्तियुक्ता । अन्वयव्यतिरेकयोस्तात्पर्यग्राहकत्वनान्यथासिद्धेः । न च शक्तिद्वयकल्पने द्वितीयपदस्य लक्षणाङ्गीकारान्निपातानां तात्पर्यग्राहकत्वादित्याभिप्रेत्याह। न त्वित्यादि । तत्, समुच्चाधिकरणे स्थितं, परेषां मीमांसकानां, मतं, वाचकत्वरूपं, तदेव नः । किं तु द्योतकत्वमपीति भावः ॥ ४७ ॥ उपसर्गा द्योतका निपाता वाचका इत्ति नैयायिकमतं न युक्तं वैषम्ये बीजाभावादिति पर्यवसितमुपसंहरबाहः ।।
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy