SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ निपातार्थनिर्णयः। तूनी नानार्थकत्वमपेक्ष्य निपातानामेव वाचकत्वं युक्तमिति चै. का धातोः प्रकर्षादौ लक्षणा तात्पर्यग्राहकः प्रादिः। अत एव नीपसर्गादिक विना प्रकर्षादिप्रतीतिरिति स्वीकारात् । भनेकश. क्तिकल्पमा हि नानार्थे दूषकताबीजम् । न चात्र तदिति ध्येयम् । अत एवं न केवलानी तेषां प्रयोगः । वाचकत्वे चातिरिक्तशक्तिकल्पनापत्तिरिति युक्तो निपातानां द्योतकत्वपक्षः । उक्त चांकृत्याधिकरण भट्टैः। 'चतुर्विधे पदे चात्र द्विविधस्यार्थ। निर्णयः । क्रियते संशयोत्पत्तेोपसर्गनिपातयोः ॥ तयारीमिधाने हिं व्यापारो नैव विद्यते । यदर्थयोतकौं तौ तु वाचक सं विचार्यत' इति 'उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । महाराहारसंहारविहारपरिहारवदिति' चान्यैः । तस्मान्नैयायिककल्पितमादिचायोर्वैषम्यमयुक्तम् । यत्तु निपातानां सर्वेषाँ वाचकत्वे निपातस्यानर्थकस्येति विधियर्थ्यम् । अर्थवत्सूत्रणव पातिपदिकविल्लामात् । सर्वेषां द्योतकत्वेपि निपातस्येत्यनेनवोपपत्तेरनर्थकस्येति व्यर्थत्वमापद्यते । तस्मात्के चिदेवार्थवन्त इति वाच्यम् । तथा चौपसी एव द्योतकाश्चादयस्तु बाचका इति । तत्तुच्छम् । सर्वथा अनर्थकानां 'तु हि च स्म ह वै पादपूरणे' इत्यमरात् । कीमिद्विति पादपूरणे इति निरुक्तात् अधिपरी अनथकाचिति सूत्राच्चावगतानां संग्रहार्थत्वस्य कैयटादौ स्पष्टत्वाहै। के वाचका इत्यत्र विनिगमकामावाच्चादीनामेव द्योतकस्वं प्रदियो बाचका इस्यस्याप्यापत्तेश्च । वस्तुतो वार्तिकमेतत् प्र. त्याख्यातमेव भाष्यकारैरिति तन्मूलमेतदश्रदेयमेवेति सर्व चतु: रत्रम् ॥ ४६ ॥ अथ सिद्धान्ते किमत्र द्योतकस्वम् । नैयायिकमतोक्तरीत्या जतातावच्छेदकत्वं तत्त्वम् । उक्तं हि वाक्यपदीये । 'वक्त्याधा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy