________________
वैयाकरणभूषणे स्वौजसमौद् द्वयेकयोरित्येतेषामेकवाक्यतया विधानस्य ततओपपादितत्वाद्राइत्यादेश्च सहयावाचकत्वाभावेन विभक्त्यनुत्पत्तेः । उक्तं हि. हयवरट सूत्रे भाष्यकारण, “सङ्घातस्यैकत्वमर्थस्तेन वाद सुबुत्पत्तिन भविष्यतीति । अथ. वा प्रत्येक वर्णेषु विभक्त्यनुत्पत्तिरेकाजाद्ववचनन्यायात् । तथाहि । एकाचोद्वे प्रथमस्येत्यतं एकान्समुदायस्यैव द्वित्वं न: प्रत्येकामिति यथा तद्वत्समुदायादेव विभक्तिरिति कैयटादयः । यद्वा प्रत्येक वर्णेषु विभक्त्युत्पत्तावपि न श्रवणं लुका लुप्तत्वात् अस्तु वा समस्तमे कं रामपदम् । तत्र च राजपुरुष इत्यत्र राजपदादिव विभक्त्य श्रवणं भविष्यतीति । अत्रेदं चिन्त्यम् । प्रथमपक्षे च निपाताना मपि संख्यानभिषायकत्वाद्विभक्तिर्न स्यात् । एकवचनमुत्सर्गत: करिष्यतइति भाष्यसिद्धमेकवचनं भविष्यतीति चेत् । राम इ. त्यादौ प्रत्येकं वर्णेष्वप्येकवचनापत्तिरिति । एकाजाविषचनन्यायस्य च नावावकाश इति समासशक्तायुक्तम् । तृतीयपक्षे च प्रा. तिपदिकानवयवत्वात् सुपो लोपाप्रसक्तविभक्तिश्रवणं स्याद । धनं वनमित्यादौ नलोपः प्रातिपदिकान्तस्येत्यनेन नलोपापत्तिव झलाजशोन्तइति जश्त्वापत्तिश्च । इतोपि न चतुर्थः। किं च । पन्थानौ इत्यत्रापि ऋक्पूरब्धूःपथामानक्षे इति समासान्तविधानात्पन्थावित्यापत्तिः पुरावित्यत्र पुरे इत्याद्यापत्तिश्चति दिक् । तस्मादव्ययादाप्सुप इति ज्ञापकादेव निपातेभ्यो विभक्तिरिति के चित् । निपातस्यानर्थकस्येत्येतस्मादेव सेत्यन्यो । अस्यापित परीत्येतज्ज्ञापकमादाय प्रत्याख्यानपक्षे तस्यैव सामान्यापेक्ष ज्ञापकत्वमभ्युपेत्य चादीनामापः ज्ञापकादेव नामत्वसिद्धिरिति सिद्धे तस्मिन् सुवन्तत्वमपीत्यपरे । कुत्तद्धितसमासाश्चेत्यनुक्तसमुच्चयार्थकचकारेणैषां संग्रह इति मूलग्रन्थकृतः । अथानन्तपा