________________
निपातार्थनिर्णयः।
२६५ । यः। सदृशधर्नार्थकत्वे सत्वार्थत्वं स्यात् तथा चानिपातत्या. द्विभक्तिलोपाप्रसक्तेः श्रवणं तस्या भवेदिति । अथ धर्मार्थकवेपि लिङ्गाधनन्वयायसन्त्वरूपत्वं नानुपपन्नम् । किं च इवशब्दस्य स्वरादौ पाठात्सत्वार्थत्वेपि नानुपपत्तिः । अत एव पृथिव्यामेव गन्ध इत्यत्र पृथिव्यां गन्धस्तदन्यत्र नेति बोधार्थमेवकारस्य समभिव्याहृतप्रातिपदिकसमानविभक्तिकत्वं, तच्छ्वणमपि लुका लुप्तत्वानेत्यपरे वदन्ति, इत्यत आह । चेति । तथा चोस्राभिन्नं यत् सदृशं तदभिन्ना ये शरा इत्यादिरन्वयो वाच्यः . विरुद्धविभक्तचनवरुद्धार्थयोरुनसदृशयोरिवसदृशयोरपि भेदेनान्वयायोगात् । तथा चानन्वय एव नहि शराभिन्नाभिन्न उम्र इति भावः ॥ ४ ॥
ननु त्वन्मते तावदुपसर्गादिभ्यो विभक्तिरेव न स्यात्, ते. षामर्थवत्त्वाभावेन प्रातिपदिकसंज्ञाया एवाभावात् । किं च नसमासादावृत्तरपदार्थः प्रधानमिति व्यवस्था न स्यात् पूर्वपदस्य नबादेरनर्थकत्वादित्यत आह ॥ नङ्समासे चापरस्य द्योत्यं प्रत्येव मुख्यता । धोत्यमेवार्थमादाय जायन्ते नामतः सुपः ४६
नबसमासादौ योत्तरपदार्थप्रधानता सा द्योत्यमर्थमादायैव तमेवार्थमादायार्थवत्वात्प्रातिपदिकत्वं ततः सुबुत्पत्तिरित्यर्थः । अयं भावः । अर्थवन्त्वमर्थप्रतीतिजनकज्ञानविषयशब्दत्वं न तु शक्तिलक्षणान्यतरसम्बन्धेनार्थवत्त्वं तत्र विवक्षितं येनोक्तस्थले ऽनुपपत्तिः सम्भाव्येत । तथा च प्रतिष्ठते विजयते घटश्चेत्यादौ निपातानां तादृशार्थवत्त्वस्याभावाद्भवति नामत्वम् । न चैवं राम . इत्यत्र राम इत्यतोपि विभक्तयापत्तिः ।