________________
२६४
वैयाकरणभूषणे - अत्रोत्रसदृशैः शरैरससहशानुदीच्यानुदरिष्यमित्यर्थः । अयं चोस्रादिशब्दानां तत्सदृशपरत्वे इवशब्दस्य च द्योतकत्वे सङ्गच्छते । तथाहि । उप्रेरिति तृतीयया प्रकृत्यर्थगतं करणत्व मुच्यते, न चोस्रोत्र करणं तथा चेवशब्दस्य सदृशार्थकत्वेपि सदृशगतमेव करणत्वं तया तृतीयया प्रतिपादनीयम् । तथा च प्रत्ययानां प्रकृत्यर्थगतस्वार्थबोधकत्वव्युत्पत्तिमङ्गप्रसङ्गः इवस्य त. दप्रकृतित्वात् । न चेवोत्तरतृतीययैव सद्बोधनम् । असत्वार्थकतया कारकविभक्त्ययोगात् तथात्वे वा श्रूयतेत्याह । सुपा चेति । सुपा श्रवणं चेत्यर्थः । चकारेणेव शब्दात तृतीयास्वीकारेपि उस्रपदोत्तरायास्तस्या अनन्वय एव बोध्यते । इत्यादावि. त्यादिपदाद्वागर्थाविव पार्वतीपरमेश्वरौ वन्दे इत्यादौ वागर्थयोर्वन्दिकर्मवाभावात् द्वितीयानन्वयापत्तिः सदृशार्थवे च वागर्थपदयोस्तदर्थपार्वतीपरमेश्वररूपे कर्मवं सुसङ्गतमिति भावः । यदि च विशेषणविभक्तिर्न कर्मत्वाद्यर्थेत्युच्यते तदापीत्थं योजनीयम् । तथाहि। उनशब्दस्योस्रोथस्तृतीया विशेषणविभक्तिः साधु. त्वार्थाऽभेदार्था वा, इवशब्दार्थः सादृश्यं शरशब्दार्थः शरः तृतीयार्थः करणमिति हि पदार्थाः। तत्रोत्रशरयोरयोग्यत्वादभेदेन निः राकांक्षत्वाच्च भेदेनान्वयायोगादनन्वय एव स्यात् । न चोस्रानष्ठं यत् सादृश्यं निरूपकतया तद्वान्यः शर इति इवार्थे एवोत्रान्वयो न तयोरपि परस्परमन्वय इति वाच्यम् । तत्राप्युक्तरीत्यैवान्वयायोगात् । एवं शरेणापि समं नेवार्थान्वयसम्भवः । द्योतकत्वपक्षे चोस्रसदृशार्थकमुस्रपदं तथा च तदभिन्नो यः शर इति युक्तो ऽन्वय इति न दोष इति भावः । इत्थमुत्तरदलेप्यवधेयम् । ननु इवार्थः सदृशमस्तु तस्य चाभेदेनान्वयो नानुपपन्न इत्याह । सुपा चेति । चकारो भिन्नक्रमः । मुपां श्रवणं चेत्यर्थः । अयमाश.