________________
निपाता निर्णयः। १६३ निपातेतरसङ्कोचे प्रमाणे किं विभावय ॥४४॥
सदृशा सहशेन समानाधिकरणेनेति यावत् । अन्वति । अभेदेनेति शेषः । विभागेन, असदृशेन । असमाना. धिकरणेनेति यावत् । अयमभिप्रायः । अभेदसम्बन्धन प्रातिपदिकार्थप्रकारकशाब्दबोध प्रति विरुद्धविभक्तयनबरुद्धमातिपदिकधात्वन्यतरजन्योपस्थिाततारीत कार्यकारणभावस्य राज्ञः पुरुष इत्यत्राभेदबोधापत्या ऽवश्यं वाच्यत्वादत्रापि चाद्यर्थसमुच्चयेन सह घरादीनामभेदान्वयः स्यात् । अत्र च निपातातिरिक्तति विशेषणे गौरवापतिर्मानाभावश्च । अत एव घटो नास्तीत्यादौ घटपदं घटप्रतियोगिके लाक्षणिकमिति परे पाहुः । नन्वत एवाभेदान्वये इष्टापत्तिरिति नायं दोष इति चेन। तथा सत्यभावत्वरूपेणापि लक्षणयोपपत्तौ नत्रः शक्तिकल्पनागौरवात् तात्पर्यग्राहकत्वनैवैषामुपयोगात् । एवमन्यत्राप्यूह्यम् । मथाभावोघट ओदनः पचतीत्यत्राभावघटयोरोदनपाकयोरभेदाबयः किं न स्यात् सामग्रीसत्त्वादिति चेन्न । योग्यताज्ञानरूपकारणविरहात् । न चात्राप्ययमेव निस्तारः । एवमपि भेदेनान्वयसिद्धये षष्ठयापत्तेदुष्परिहारात् । अन्यथा घट अभाव इतिचदनन्वयापतिः । तथा च घटश्चेति वाक्यं मूकमेव स्यात् । किं च निपातानां वाचकत्वसिद्धौ हि तथा कल्पना, न च त. युक्त, गौरवात् । प्रकर्षादिप्रतीतौ तदन्वयाद्यनुविधानं च द्योतकत्वेनान्यथासिद्धमेवोत द्योतकत्वमेवैषामिति दिक् ॥ ४४ ॥
अपि - काव्यादावन्वयानुपपत्तिमपि मानमाह ॥ शरैरुरिवादीच्यानुद्धरिष्यन रसानिव । इत्यादावन्वयो न स्यात्सुपा च श्रवणं ततः॥४५॥