________________
२०
वैयाकरणभूषणे इति नास्ति च लक्षणम् । षष्ठयादिभिर्वसत्त्वभूतः सम्बन्धोभिधीयले न तथा मत्वर्थीयेन, सत्त्वभूतसम्बन्धवाच्यत्वे च न प्रमाणम् । तस्मादनुशासनत्यागावश्यकत्वे त्वक्षिप्त एव स इति । यतु भावप्रत्ययः सम्बन्धं न वदेदिति । तम । यदा स्वसमवेतोत्र वाच्यो नास्ति गुणो ऽपरः। तदा गत्यन्तराभावात्सम्बधो पाच्य आश्रितः॥ गोमत्पदे हि गावो मतुबर्थे विशेषणम् । तासां पुरुषावृत्तित्वान्न त्वप्रत्ययेन ग्रहणम् ॥ तस्य सम. वेतगुणाभिधायकत्वात् । तथा चागत्यार्थप्राप्तसम्बन्धाभिधाय - कस्त्वप्रत्यय इत्याश्रीयते । यदप्येकं हायनमस्या इति विग्रहे सम्बन्धप्राधान्यदर्शनात्तस्य समासार्थतेति । तत्रोच्यते । अभिधेयो बहुव्रीहेर्यद्यप्यस्येति कथ्यते । तथापि प्रथमान्तेन तुल्योसौ सम्पतीयते ॥ तथाचार्थदर्शनानुसारेण चित्राणां गवामयमित्येव विग्रहो द्रष्टव्य इति स्थितं वार्तिके । तचिन्त्यम् । द्रव्यमपि न सामान्यतोभिधेयम् । पर्यायतापत्तेस्तुल्यत्वात् । न विशेषतः । स हि संसर्गः, प्रातिपदिकार्थो वा । आधे अप्रतीतस्यानभिहितस्य विशेषकत्वासम्भवाद्वाच्यत्वापत्तिः । द्वितीय पक्षः संसर्गवादिनोपि तुल्यः । संसर्गेपि गवां व्यावर्तकतया विशेषणत्वसम्भवात् । तथा च गोविशिष्ट इतिवद्गोसम्बन्ध इति बोधः संभवत्येव । उभयनिरूप्यः सम्बन्ध उभयबोध वि. ना कथं बुध्यतामिति चेन्न । सम्बन्धप्रत्यक्षे हि यावत्सम्बन्धिप्रत्यक्षं कारणम् । नतु शाब्दे, गोसम्बन्ध इति वाक्याबोधानापत्तेः । तर्हि गोसम्बन्ध इतिवाक्यवदाश्रयाक्षेपनियमो न स्यात् इति चेन्न । षष्ठयर्थे विहितमतुवादसत्वभूत एव स. म्बन्धोभिधेयः । अत एव सम्बन्धानामनेकत्वे तुल्यलिङ्गत्वपि च दण्डीसेकवचनम् । दण्डी दण्डि दण्डिनीत्यादिलिङ्गभेद