________________
निपातार्थनिर्णयः। .२५९ सछेदकत्वम् । शक्यन्तरकल्पनमपेक्ष्य क्लमशक्तविशेषणविषयत्वमात्रकल्पने लाघवात् । तथा च प्रोत्तरजितेनैव प्रकृष्टजये शक्तिः । न च जिपूर्वपत्वेनैव शक्तिरस्त्विति वाच्यम् । शक्त्यन्तरकल्पनापत्तेः । आख्यातानिन्वयमसङ्गाच । तस्मादुपसर्गाणां शक्ततारच्छेदकत्वमेव । तदेव च द्योतकत्वमपीति । यद्वा । प्रतिष्ठतइत्यादौ विरोधिलक्षणया धातोर्गमनार्थकता न शक्तिः । अ. नन्यलभ्यस्य शब्दार्थत्वात् । प्रशब्दस्तु तात्पर्यग्राहकः । एतदेव च द्योतकत्वम् । कथं तर्हि व्यतिसइत्यादौ बोधः, लुप्तस्मरणादित्यवेहि । दधि पश्येत्यादौ विभक्त्यर्थवत् । तमजानतस्तु बोधो ऽसिद्ध एवेति हि नैयायिकाः । तच्चादिष्वपि तुल्यम् । चैत्रमिव पश्यतीत्यादौ चैत्रसादृश्यविशिष्टं चैत्रपदलक्ष्यमिवशब्दस्तात्पर्यग्राहक इत्यस्य सुवचत्वादिति द्रष्टव्यम् । स्वयं युक्त्वन्तरमाह । उपास्यते इति । दृश्यतइत्यत्र कर्मणीति शेषः । अयं भावः । उपास्येते इत्यादावुपासना किमुपसर्गार्थो विशिएस्य भानुमानस्य वा । नायः । उपसर्गस्यैव सकर्मकत्वादासधातोरकर्मकत्वात्ततः कर्मणि लकारो न स्यात् । फलावच्छिअन्यापारबाचित्वं सकर्मकत्वमत्र सिद्धमिति चेन्न । फलावच्छि. नत्वं यदि फलविशिष्टत्वं तह्युपासनादिफलस्य धातुवाच्यत्वमायातम् । यदि च फलवैयधिकरण्यं, तदपि सर्वेषां व्यापाराणां यत्किञ्चित्फलवैयधिकरण्यात्स्वार्थफलवयोमर गयपर्यन्तं वा. च्यम् । तथा च स्वार्थफलव्यधिकरणच्यापारवाचवं पर्यवसि. तं भवति फलस्य धात्वर्थत्वसाधकम् । न द्वितीयः । विशिष्टस्य गणपाठाभोवन धातुत्वालाभेन लकारानुपपत्तेः । गणपाजो दिमात्रामति चे, सयापि विशिष्टस्य धातुत्वे लिडादौ सति तन्निमित्तकं द्वित्वमजादेर्द्वितीयस्यति नियामकादुप