________________
२६०
वैयाकरणभूषणे सर्गनिपातावयवस्य स्यात् । अनादिकमुपसर्गापाक् च स्यात् । उक्तं च वाक्यपदीये 'अडादीनां व्यवस्थार्थ पृथक्त्वे. न प्रकल्पनम् । धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः ॥ तथा. हि संग्रामयतेः सोपसर्गाद्विधिः स्मृत' इति ॥ अथ क्रियावाच. कत्वं शुद्धधातोः फलपाचकत्वं तु विशिष्टस्य तथा च शुद्धस्य धातुत्वात्ततः प्रागेवाडादिकं भविष्यतीतिचे,त्तथापि निपातानां शक्ततावच्छेदकत्वपर्यवसानादिष्टसिद्धिरेव । तृतीये त्वागतमेवो. पसर्गस्य तत्त्वम् । धातोस्तदर्थकत्वात् । तस्मादुपसर्गाणां द्योतकत्वमेवेति ॥ ४२ ॥ । एतच्च निपातेपि सममित्याह ॥ तथान्यत्र निपातेपि लकारः कर्मवाचकः । विशेषणाद्ययोगोपि प्रादिवच्चादिके समः॥४३॥ - अन्यत्र । साक्षास्क्रियते अलंक्रियते नमस्क्रियते उरीक्रियते, गुरुरित्यादौ । अत्रापि तत्तदर्थे धातोः कर्माण लकारसिद्धयर्थ तत्तदर्थवाचकत्वं वाच्यमेवेत्युपसर्गवदेव द्योतकत्वममीषामपीति भावः । यद्यपि डुकुल करणे इत्यस्य सकर्मकत्वात्कर्मणि ल. कारो नानुपपन्नस्तथापि साक्षात्काराद्यर्थे स न स्यात् । अन्यथा वायुर्विकुरुतइत्यादावपि स्यादिति ध्येयम् । इदमुपलक्षणम् । साक्षात्कारादेरधात्वर्थत्वे तत्कर्मत्वेन गुर्वादेराभिधानं न स्यात् । धात्वर्थाश्रयरूपकर्मण एव तदुत्तराख्यातेनाभिधानात् । न वा तस्य कर्मत्वमपि, धात्वर्थफलाश्रयत्वस्य तन्त्वादिति । अथ साक्षाक्रियते इत्यादी तत्तत्फलवाचकमेव साक्षात्पदादिकमस्तु तदुत्पत्त्यनुकूलस्तु व्यापारो धात्वर्थः । तथा च साक्षास्क्रियते गुरुरित्यादौ गुवभिन्नाश्रयनिष्ठो यो विषयतासम्ब