SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ नअर्थनिर्णयः। २५३ समयाद्योग्यतासंविन्मातापित्रादियोग्यवत् ३९ सम्बन्धो विषयः। योग्यता प्रति योग्यताशन्दं प्रति योग्यता विषयः, इति समयात् व्यवहारात् । योग्यतासंवित्, शक्तिग्रहः । अयं भावः । सा शक्तिरयं शब्द एतदर्थसम्बन्धी एतद्बोधनयोग्य इत्यादिव्यवहाराद्राशा । प्राथमिकशक्तिय. हस्य व्यवहाराधीनत्वात् । प्राथमिकयोग्यतादिपदानां तद्रहे सति स्थलान्तरे अनेन प्रकारेण सा ग्राह्येति । तत्र दृष्टान्तमाह । मातापित्रादीति । तद्यथा लोकव्यवहारात्तथेदमपि इति भावः ॥ ३९ ॥ इति वैयाकरणभूषणे शक्तिनिर्णयः समाप्तः । नबर्थमाह ॥ नभ्समासे चापरस्य प्राधान्यात्सर्वनामता । आरोपितत्वं तन्धोत्यं नासोप्यतिसर्ववत् ॥४०॥ नसमासे । अब्राह्मण इत्यादौ । अपरस्य उत्तरपदार्थस्य प्राधान्यात्सर्वनामता । असर्व इत्यादौ । अत भारोपितत्वं न. ब्योत्यम् । द्योत्यत्वोक्तिनिपातानां द्योतकत्वाभिप्रायेण । आरोपितत्वमारोपविषयत्वम् । आरोपमात्रमर्थो विषयत्वं च संसर्ग इति नव्याः । इदमुक्तं भवति । आरोपितत्वमेव नयर्थः । अ. भावस्य तदर्थत्वे च तस्य विशेष्यत्वेनैव भानस्य सर्वसिद्धत्वाअनर्थस्य विशेष्यत्वं स्यात् । तथा चासर्वस्मै इत्यादौ सर्वनामकार्यानापत्तिः । गौणत्वे तनिषेधात् । इतरपदार्थविशेषणत्वेनोपस्थापितार्थकत्वं हि गौणत्वम् । तच्च तत्रायातं, अभावे प्रतियोगिनो विशेषणत्वात् । आरोपितत्वं च विशेषणमेवेति न
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy