________________
शक्तिनिर्णयः ।
1
तम् । अम्लेच्छाधिकरणे भद्वैरप्युक्तम् । " प्रतिपादकतामात्रं म्लेच्छेष्वप्यवगम्यते" इति । एवं नासाधुत्वनिश्चयः प्रतिबन्धकः । तत्सत्वेपि संस्कृतमविदुषां प्राकृतादेर्बोधात् । न चात्र मानसो बोधः । अन्यत्रापि तथात्वापचेः । शब्दप्रामाण्योच्छेदप्रस ङ्गात् । तस्मात्परोक्तसमाधिर्न युक्त इत्याशयेनाह । वाचकत्वाविशेषे बेत्यादि । अथैवं भाषाशब्दानामर्थवत्त्वात्माविपदिकसंज्ञा किं न स्यात् । स्यादेव, को दोषः इति चे, तथा सति प्रातिप दिकत्वात्सुबुत्पत्तौ व्याकरणव्युत्पाद्यत्वात्साधुत्वप्रसङ्ग इति चेत् । वार्त्तमेतत् । "सिद्धे शब्दार्थसम्बन्धे लोकतोर्थप्रयुक्ते शब्दमयोगे शास्त्रेण धर्मनियमो यथा लौकिकवैदिकेषु" इति वार्त्तिकेनैव निरस्तत्वात् । लोकतोर्थबोधार्थ प्रयुक्ते शब्दे इति व्याख्यानात् । नहि प्रकृतिप्रत्ययसमूहरूपेण वचन्तीत्यादिवद्भाषाशब्दानां प्र योगः । एतन्मूलकमवानभिधान भवतीत्यादिकम् । किं चैवं भाषाशब्दानां तसर्थे व्युत्पादनविरहान साधुत्वमित्यादि सर्वमभिप्रेत्याह । नियम इति । अत्रेदं तत्वम् । यः शब्दो यत्रार्थे व्याकरणे व्युत्पमः स तत्र साधुः । अपभूशास्तु न तत्तदर्थे व्युत्पनाः नातः साधवः, देवदत्तादिनाम्नामप्युणादयो बहुलमित्यनेन द्वयक्षरं चतुरक्षरं स्पर्शमध्यमिति भाष्येण वा साधुत्वबोधनात् । अत एवार्थच्छक्तिपरिच्छेदः पररीत्या, एतद्बोधार्थमेव कोशादिप्रणयनम् । न च लाक्षणिकानां तत्तदर्थे व्युत्पादनविरहात्तेषामसाधुतापत्तिः । गुणवाचकानां गुणे व्युत्पादनाद् गौणस्थळे त त्पुरस्कारेण प्रवृत्तावनुपपत्यभावात् । एवं च विशिष्टवाचकानामेकदेशपुरस्कारेण प्रवृत्तौ लक्षणापरिभाषा, आधुनिकानां त्वसाधुत्वमिष्टमेव । अन्यथा न गृहीतमित्यर्थे लक्षणया गृहीतमित्युक्ते कूटसाक्ष्यत्वानापतेः । अत एव गाव्यादीनामनुकरणे व्युत्पाद
२५१