________________
२५०
वैयाकरणभूषणे अत्रोच्यते । अपभ्रंशानामबोधकत्वे ततो बोध एव न स्यात् । न च साधुस्मरणाद्वोधः । तमविदुषां जायमानत्वात् । तस्मादज्ञायमानत्वाच्च । उक्तं हि वाक्यपदीये । “ पारम्पर्यादपभ्रंशा विगुणेष्वभिधातृषु । प्रसिद्धिमागता येन तेषां साधुरवाचकः॥ दैवी वाग्व्यवीर्णयमशक्तैरभिधाताभिः॥अनित्यदर्शिनां त्वस्मिन्वादे बुद्धिविपर्यय" इति ॥ अवाचकः । अबोधकः । बोधकस्वस्यवोक्तरीत्या शक्तित्वादिति भावः । भनित्यदार्शनां बुद्धिविपर्ययः । एते एव वाचकाः नान्ये इति विपर्यय इत्यर्थः । नापि शक्तिभूमात्ततो बोधः । बोधकत्वस्याबाधेन तज्ज्ञानस्याभूमत्वात् । ईश्वरेच्छावादेप्युक्तरीत्या पदपदार्थघटितं तद्वाच्यं तच्च विशेषदर्शनान भ्रमयोग्यम् । अत एव तत्तत्पदार्थघटितव्याप्तेन भूम इति तत्रतत्रोक्तम् । न च गगरीशब्दावटो बोध्य इत्ये. ताशेच्छायाः क्लुप्माया अपि न सम्बन्धत्वमिति तदंशे भूमो वा. च्य इति वाच्यम् । तादृशेच्छायाः सत्त्वे तेन सम्बन्धेन स. म्बन्धित्वादपरोपस्थितौ तस्याः सम्बन्धत्वस्य दुवारत्वात् । अ. न्यत्र क्लप्तसम्बन्धत्वस्य तस्मिन्नपि सत्त्वात् । किं च । वि. निगमनाविरहाद्भाषायामपि शक्तिः । न चोक्तं गौरवं संस्कृतवन्म: हाराष्ट्रभाषायां शक्तेर्दुष्परिहरत्वात् । तस्याः सर्वदेशे एवैकत्वात् । एतेन भाषान्तरैर्विनिगमनाविरहानैकत्र शक्तिरिति परा. स्तम् । संस्कृतपि प्रत्येकं विनिगमनाविरहात् । किं च न सं. स्कृतत्वं न वा भाषात्वं शक्तयवच्छेदकं किं त्वानुपूर्वी सा च भिन्नभिन्नैव सर्वत्रेति घटकलशादिपर्यायेष्विव नैकेनापरान्यथासिद्धिरिति भाषायां शक्तिरेव । अत एव काव्यप्रकाशकारेण पाच्यस्य व्यञ्जकत्वे प्राकृतोदाहरणमलेखीत्यपि वदन्ति । ए. , सदाभप्रायेणेव भाषाशब्दाना शक्तिरिति शब्दकौस्तुभे निर्णी.