SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ वैयाकरणपणे क्तिरिति मते न कश्चिदोष इति सिद्धम् ॥ ३७॥ : नन्वेवं भाषादितोषि बोधदर्शनात्तत्रापि शक्तिस्वीकार आवश्यकः । न च शक्तिभूमात्ततो बोधो, मानाभावात् । न च तस्परिच्छेदककोशायभाव एक बाधकः। कोशस्येव वृद्धव्यवहारस्य सर्वेषामुपजीव्यत्वेन मुख्यस्य तत्र सत्वात् । कोशादीनां व्याकरणसिद्धसाधुत्वमात्रबोधकताया वक्ष्यमाणत्वाच । तथा च शक्तिमत्त्वाविशेषागाव्यादिशब्दानां साधुतापत्तिरिति चेत् । अत्र नैयायिकादीनां समाधिमाह प्रथमार्धेन ॥ असाधुरनुमानेन वाचकः कैश्विदिष्यते । वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥३०॥ असाधुर्गाव्यादिः । अनुमानेन, साधुस्मरणाच्छक्तिभूमादा । कैश्चिन्नैयायिकादिभि, रुच्यते नातः साधुरिति शेषः । अयं भावः । संस्कृते एत्र शक्तिः कल्पकस्य व्यवहारादेस्तुल्यस्वेपि भाषाणां तत्तदेशभेदेन नानासान शक्तिः । न च नानार्थन्यायेनैकस्याप्यनेके वाचकाः स्युः । अन्यथा पर्यायो. च्छेदश्च स्यादिति वाच्यम् । तत्र क शक्तिः क लक्षणेत्यत्र विनिगमकाभावात् । अन्यत्राप्यशक्तत्वेन लक्षणाया अप्यसम्भवात् । अत्र च संस्कृतस्य सर्वदेशे एकत्वात्तत्रैव शक्तिः । भाषाणां च प्रतिदेशं भिन्नत्वात्संस्कृतैः सह पर्यायतापत्तेश्च न शक्तिः । न चापभूशाबोधो न स्यादिति वाच्यम् । व्युत्पन्न स्य साधशब्दस्मरणाद्वोधोपपत्तेः । उक्तं हि वाक्यपदीये आ. गमसमुच्चयकाण्डशेषे । “ ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतकः । तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशकाः ॥ न शिष्टैरनुः गम्यन्ते पर्याया इव साधकः । न यतः स्मृतिशास्त्रेण तस्मात्सा
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy