________________
२४७
शक्तिनिर्णयः। हारापत्तिरित्यपास्तम् । परमतेपि लक्षणादिनार्थान्तरपातिपादनसंशयात्स्यादेव सः । प्रसिद्धयादिकं च समानम् । अन्वयानुपपसेस्तात्पर्यज्ञाने एवोपयोगः सर्वेषां नानार्थत्वाच्च तदावश्यकत्वात् । अन्यायश्चानेकार्थत्वं च लाघवमूलकम् । तच्च नेति प्रागेवोक्तम् । यत्तु अपभ्रंशे शक्तिनिरासार्थ पदार्थसम्बन्धत्व. रूपं प्रागुक्तरीत्या शक्तित्वं, एवं च लाक्षणिकस्थलेपीश्वरेच्छा. याः सम्बन्धत्वं कल्पनीयं शक्यसम्बन्धस्य च सम्बन्धत्वं क्लसमिति गौरवमेव तवेत्याहुः । तच्चिन्त्यम् । परमते शक्यसम्बन्ध रूपलक्षणाया इवेश्वरेच्छायाः क्लप्तत्वेन कल्पनीयत्वाभावात् । न च शक्तिः सम्बन्धिभेदाद्भिन्नेति गौरवम् । तवापि सम्बन्धानां नानात्वात् । न च क्लप्तेश्वरेच्छा अस्माच्छब्दादयमों बो. द्धव्य इत्येवंरूपा न क्लुप्तेति वाच्यम् । सन्मात्रविषयिण्यास्तस्यास्तादृश्या अप्यावश्यकत्वात् । न चेच्छायाः क्लृप्तत्वपि स. म्बन्धकत्वं कल्पनीयमिति गौरवमेवेति वाच्यम् । अपभ्रंशेपि शक्तिग्रहादोधानुरोधेन तथा कल्पनावश्यकत्वात् । वक्ष्यते चैतदुपरिधात् । अस्मद्रीत्या चेच्छायाः शक्तित्वमेव नेति प्रागुक्त. रीत्येदमसङ्गतमेवेत्यादि सुधीभिर्येयम् । तस्मायनान्यत्र साधोस्तद्वृत्तिगुणसजातीयगुणवोधनायाप्रसिद्ध तत्प्रयोगस्तत्र लक्षणे. ति व्यवहार इति ध्येयम् । उक्तं हि वाक्यपदीये । “एकमा. हुरनेकार्थ शब्दमन्ये परीक्षकाः । निमित्तभेदात्सर्वत्र सार्थ्य तस्य भिद्यते ॥ योगपद्यमतिक्रम्य पर्यायेष्ववतिष्ठते । अर्थप्रकरणाभ्यां वा योगाच्छन्दान्तरेण वा ॥ यथा सास्नादिमान्पिण्डो गोशब्देनाभिधीयते । तथा स एव गोशब्दो वाहीकेपि व्यव. स्थितः ॥ सर्वशक्तेस्तु तस्यैव शब्दस्यानेकर्मिणः । प्रसिद्धिः त्यागागौणत्वं मुख्यत्वं वोपजायते” इति ॥ तस्माद्बोधकत्वं श