________________
शक्तिनिर्णयः।
शादावपि तेन सम्बन्धनाभावामातिप्रसा इति । यद्वा । घटपदात् घटो बोद्धव्य इत्येतावविलक्षणतत्तत्पदार्थसम्बन्धत्वं शक्तित्वम् । अपभ्रंशलाक्षणिकादौ च न तस्याः सम्बन्धत्वम् । संस्कृते तस्याः सम्बन्धत्वस्यावश्यकत्वादन्यत्र चारोपादेवोपपत्तेस्तत्कल्पकाभावात् । तथा च नातिप्रसङ्गादिदोष इति । न सापेक्षत्वानपेक्षत्वे इति । मिश्रास्तु, अस्माच्छन्दादयमों बोदव्य इतीच्छयोचरितत्वं शक्तिरतो न लाक्षणिकायतिप्रसमन चाधुनिकमैत्रपदाव्याप्तिः । द्वादशेन्हि पितत्यादितो ना. मत्वेन तेषामीश्वरोच्चरितत्वात् । न च नाप शितवै इत्यादिनापभ्रंशस्यापि तदुच्चारितत्वम् । तत्र तदिच्छयोचारणाभावात् । इह तु नामपदार्थालोचनयैव तथा तात्पर्योन्नयनादित्याहुः । तम । वैदिकलाक्षणिके शक्त्यापत्तेः । किं च नामपदस्येश्वरोच्चरितत्वेपि चैत्रादिपदं तेनानुच्चारितमेवेति कयं तेषां तत्र शक्तिः । न च नामशब्देन तद्वाचकः शब्दस्तं प्रयुजीतेति तदथपर्यालोचने तद्वाचकत्वरूपेण तत्तत्पदानामीश्वरोच्चरितत्वमस्त्येवेति वाच्यम् । तद्वाचकत्वं यदि तच्छक्तत्वं तदा शक्त्यनिर्णये दुर्जेयं, यदि च तद्बोधकत्वमात्रं तदा यकिञ्चित्सङ्केतिते द्वादशेन्हि पितृपयुक्ते शक्त्यापचेरिति दूषणमत्राहुः । तस्मादीसरसङ्केतः शक्तिरिति स्थितम् । अत्र माध्वाः । शन्दार्थयोः स्वाभाविक एव सम्बन्धः । तथा च प्रथमाध्याये प्रथमचरणेनुव्याख्याने । प्रत्यक्षवच्च प्रामाण्यं स्वत एवागमस्य हति । वि. वृतं चैतत्सुधायां जयतीर्थेन । शब्दस्यार्थेन सह सम्बन्धः स्वा. भाविकः सङ्केत एव वेति संशये सिद्धान्तयति । स्वतएचेति । स्वाभाविकेनैव सम्बन्धेनेत्यर्थः । तदुक्तं जैमिनिना, औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध इति । ननु. सति स्वा.