________________
समासशक्तिनिर्णयः। णश्च । तदानींतनलाघवमादायाधिकरणाविरोध इत्यर्थः । अयं भावः । निषादस्थपतिपदे समासशक्तिपक्षे निषादरूपे स्थपतौ, निषादानां स्थपतौ, निषादस्वामिके पुरुषान्तरे चेत्येवं सर्वत्र शक्तत्वान्नानार्थम् । तथा च नानार्थे तात्पर्यवशाद्विशेषावगतिरिति निषादस्थपतिपदस्य निषादरूपे स्थपतौ निषादानां स्थपतो वा तत्करप्यमिति सन्देहे उपस्थित्यादिलाघवानिषादरूपे तत्रैव तत्कल्प्यते । परेषामपि सति तात्पर्य यष्टीः प्रवेशयेतिबल्लक्षणाया दुर्वारत्वासात्पर्यमेव कल्प्यकोटाववशिष्यते इति न कश्चिदोष इति । यत्तु परिमळे, षष्ठीसमासेपि कर्मधारयवत्पदाथयोः पदैरुक्तत्वादभेदस्यैव षष्ठयर्थस्यापि संसर्गमर्यादया ला. भान्न लक्षणा युज्यते । न च विग्रहवाक्ये विभक्त्यर्थस्य संसर्गतया प्रतीतेः समासेपि तत्प्रकारकबोधार्थ लक्षणापेक्षेति वाच्यम् । पर्वतो वन्हिमानित्यत्र मतुबर्थस्य पक्षसाध्यसम्बन्धस्येव विभक्त्यर्थसंसर्गस्यापि संसर्गतया प्रतीत्युपपत्तेरित्याशंक्य ऐक्ये लाघवं सम्बन्धे भेदकल्पनागौरवमिति सार्वत्रिकः कर्मधारयबकीयस्त्वे हेतुः । रामः पुरुष इत्यादौ तु भेदनियतषष्ठयाद्यनुरोधादैक्यत्याग इत्यब्रुवन् । तन्न श्रदेयम् । विरुद्धविभक्त्यनवरुदप्रातिपदिकार्थयोरभेदस्यैवोक्तरीत्या युक्तत्वेन षष्ठयर्थद्वारा भेदेनान्वयस्यासम्भवात् । एतेन षष्ठयों लक्षणीय इति कल्पतरुकाराद्यक्तिरयुक्ता । तथा च सम्बन्धिन्येव लक्षणा । अत एव "निषादपदमेवं तु स्थपतो लक्षणां वजेदि"ति पार्थसारथिमिश्रेणोक्तम् । अत एव राजा चासौ पुरुषश्चेत्येव ते विगृह्णन्ति । एवं भेदे गौरवामिति सिद्धान्तोप्ययुक्तः । वस्तुतो भेदाभेदयोः सत्त्वेन गौरवाद्यभावात् । तत्र तात्पर्य कल्पनीयामिति चेन । तस्य पदापतिपाद्यतया तत्कल्पनायोगात् । एवं मतुवर्थः