________________
१६
वैयाकरणभूषणे ग्रह इति स्पष्टमन्यत्रोत चेन । उन्मन्तगति गङ्गाद्वारसंक्षेति वाक्यस्य तत्रापि विग्रहत्वसम्भवात् । नित्यसमासोच्छेदापत्तेः । अधिहरीत्यत्रापि हरिनिष्ठतेति वाक्यसम्भवात् । अत एव यत्र न गकिको विग्रहः स नित्यसमास इति सिद्धान्तकामुयां प्र. न्यकृतैव व्युत्पादितम् । एवं च चित्रा गायो यस्यति न वि. वरणम् । बहुवीहेनित्यसमासत्वादिति मणिकारोक्तिरप्यपास्तति दूपर्ण स्फुटत्वादुपेक्ष्य दूषणान्तरमाह ॥
आख्यातं तद्धितकृतोर्यत्किञ्चिदुपदर्शकम् । गुणप्रधानभावादौ तत्र दृष्टो विपर्ययः ॥ ३५॥
तद्धितकृतोर्यत्किञ्चिदर्थबोधकं विवरणमाख्यातं तत्रापि विपर्ययो दृष्टः । तथाहि । भाक्षिकः कुम्भकार इत्यत्रासकरणकक्रियाश्रयः कुम्भानुकूलव्यापाराश्रय इति बोधः । तद्विवरणे ऽभव्यतीत्यादावक्षनिष्ठव्यापारजन्या भावना । कुम्भ करोतीत्यत्र कुम्भनिष्ठोत्पत्त्यनुकूला भावनेति बोधः । तथा च विशेषणविशेष्यभावांशे समानार्थत्वविरहेप्यन्यांशे विवरणत्वं शक्तिनिर्णायकत्वं च समानार्थत्वात्स्यादिति भावः ॥ ३५ ॥ ___ नन्वेवं सर्वत्र समासे शक्तिस्वीकारे कर्मधारयतत्पुरुषयोस्तुल्यत्वापत्तिस्तथा च लाघवात्कर्मधारय इति निषादस्थपत्यधिकरणविरोधः । स्वरादेरपि साधकान्तरस्याभावात्सिदान्तासङ्गतिश्चेत्यत आह ॥ पर्यवस्यच्छाब्दबोधाविदूरपाक्क्षणस्थिते । शक्तिग्रहेन्तरङ्गत्वबहिरङ्गत्वचिन्तनम् ॥ ३६ ॥ पर्यवस्यंश्चासौ शाब्दबोधश्च तस्मादविदूरश्चासौ प्राक्क्ष