________________
धात्वनिर्णयः। गान्तरतो भवेदिति ॥ लक्षणैव वा आक्षेपशब्दार्थः । सा चाश्रयत्वादिना । अत एव नामजात्यादिभिः प्रश्नोत्तरभावः कर्टकर्मणोः सङ्गच्छते । तस्मानाभिधानव्यवस्थानुपपत्तेः कषुर्वाच्यत्वमिति । कृदादौ चाभिधानयुक्तिरेव तत्साधिका । अतोन्यलभ्यत्वसम्भवेप्यगत्या तद्वाच्यत्वस्वीकार इति न प्रागुक्ता प्रतिबन्दिरपि । कर्तृतत्सङ्ख्यान्यतरानाभधाने वाच्यत्वे तृतीयेत्याश्रीयतइति । अत्रेदं प्रतिभाति । देवदत्तः पचति पच्यते तण्डुल इ. त्यादिसामानाधिकरण्यादाख्यातस्य कर्तृकर्मवाचकत्वम् । म चेदमसिद्धम् । अन्यस्मिन्पचति देवदत्तः पचतीत्यप्रयोगेण तस्यानुभवसिद्धस्य विना हेतुं कर्तृवाच्यत्वभीत्यैवापलापायोगात् । त्वं पचसीत्यादौ युष्मच्छब्दसामानाधिकरण्यस्यानुभवमनुसरता सूत्रकृतानूद्य तदनुसारेण पुरुषव्यवस्थाया युष्पधुपपदेसमानाधिकरणेस्थानिन्यपिमध्यम इत्यादिना कृतत्वाच । अन्य. था नीलो घटः, देवदत्तः पक्का, ऐन्द्रं दधि, चित्रगुर्देवदत्तः, पिनाक्षी गौः, स्तोकं पचति, ज्योतिष्टोमेन यजेते, त्यादावपि तदपला. पापत्तौ बहुव्याकुली स्यात् । न च पदार्थानामभेदबोधे समानविभक्तिमत्पदोपस्थाप्यत्वं तन्त्रं, तच्चात्र नास्तीति कारणबाधान्न सामानाधिकरण्यामीति वाच्यम् । राज्ञः सुतस्य धनमित्यादावतिप्रसक्तवेन राजपुरुषःधान्येन धनी स्तोकंपचति ज्योतिष्टोमेन यजेतेत्यादावप्रसक्तेश्चास्यतन्त्रत्वात् । अथ विरुद्धार्थकविभक्तिराहित्यं तन्त्रम् ।सुप्तिकोश्च न विरोधः। एवं च विशेष्यतासंबंधेनाभेदसंबंध: कतन्नामार्थप्रकारकशाब्दबोधं प्रति तन्नामोत्तरसार्थकविभक्त्युपस्थित्यकालिकतनामसमभिव्याहृतपदजन्योपस्थितिः कारणमिति कार्यकारणभावः फलितः । स्तोकमित्यादौ द्वितीया त्वभेदाथी साधुत्वमात्रार्था वा । यद्वा विरुद्धरूपेणानुपस्थितिस्तत्र तममि