________________
पात्वर्थनिर्णयः । वरूपार्थलाभेन निराकाक्षतया करिकदित्यस्याविषयतया कर्तरि स न स्यात् । तथात्वे वा घनादिरपि कर्तरि स्यात् । अपि च भावकर्मणोरित्यस्य भावकर्मणो यो लकारस्तस्यात्मनेपदमेवादेश इत्यर्थों न त्वया वक्तुं शक्यः । लकारस्यानर्थक. त्वात् । यदात्मनेपदं तद्भावकर्मणोरेवेत्यपि न । कर्तरि आत्मनेपदाभावापत्तेः । भावकर्मणोरर्थयोरात्मनेपदं स्यादित्यर्थे चोक्तसूत्रादेव तडादेः कर्मवाचकता शेषात्क-रिपरस्मैपदमित्यस्माच्च कर्तृवाचकता तिडादेः स्यात् । सकर्मकेभ्योपि भावे शानजापत्तिश्चति दिक् । तस्मादापातत एवैकवाक्यतया भा. वकर्मार्थलाभ इति । तस्मात्कर्तृकर्मशानचो योगेनानूध विधीय. मानं कर्तृकर्मसंस्कारकमिति जञ्जभ्यमानाधिकरणे स्थितमसम्भवदुक्तिकतामापयेत इति ध्येयम् । यदपि भट्टैरुक्तम् । कर्तृवि. विष्टसंख्याभिधानाकर्तुरभिधानम् । न च विशेषणतया कक्षुरप्यभिधेयत्वं स्यादिति वाच्यम् । विशिष्टग्रहणं नेष्टमगृहीत. विशेषणम् । अभिधानभिधाने तु न केन चिदिहाश्रिते। तथा व भावनया प्रत्यापितस्य कर्तुविशेषणत्वसम्भवान्न दोषः । न च भावनाक्षेप्यत्वस्याविशेषात्पचतीत्यत्र कत्तैव पच्यते इत्यत्र कमैंव सख्यायां विशेषणमिति नियमो न स्यादिति शङ्कयम् । यतो यस्यापि कारकं वाच्यं तस्याप्येतत्प्रसज्यते । न चोभयाश्रयं दोषमेकश्चोयो विचारयनिति । ननु शब्दोपस्थितस्यैव शा. ब्दबोधे भानाङ्गीकाराद्भावनयाक्षिप्तस्यैव कर्तुः कथं शान्दबोधविषयत्वामीति चेन्न । तद्वाचक शब्दस्यैव भावनयाक्षेपात् । अर्थाक्षेपकस्यैव शब्दाक्षेपकत्वात् । अनुपपत्तेस्तुल्यत्वाम् । तथा च सद्वाचकशब्दादेव कर्तृकर्मणोर्बोधः । तदुक्तम् । सर्वाख्यातेषु कादरिष्टा नैवाभिधेयता । या तु सेभ्यः प्रतीतिः सा संयो.