________________
समासञ्चतिनिर्णयः । २३३ म्दे युगपदधिकरणवचनखदर्शनाद्वामौ च कृष्णौ चेत्येव विन.. ह इति महाभाष्ये स्थितामित्याहुः । तत्र यद्यपि षष्ठयन्तेन समासे विग्रहेण समानार्थत्वहानिर्नोद्धृतैव तत्पुरुषे प्रथमान्तानामेव समासे षष्ठीति समासविधायकस्य षष्ठया आक्रोशाव समासषष्ठया अलुम्विधायकानां षष्ठीमत्पेनसीति स्वरबैकमण्यस्य चोकदापत्तिरिति विग्रहसमासयोरतिसमानार्षवनियमो ना. स्त्येव । अथ षष्ठयन्तेनैव विग्रहोस्तु । परं तु समासवद्यासपि राजपदं सम्बन्धिलक्ष षष्ठी चाभेदा!ति स्वीकार्यमतोत्र स. मानार्थत्वहानिरिति चेत्तथापि षष्ठयर्थस्याभेदस्य विग्रहे प्रा. धान्यात्समासे तदापत्तेरवारणादिति दूषणमस्त्येव तथापि स्फु. टत्वात्तदुपेक्ष्याह । अषष्ठयन्तति । दूषणबीजप्रदर्शनम् । भ. प्रथमाविभक्तथर्थ इति वार्तिकेन प्रथमान्तार्थे तदसम्भवस्य कण्ठत एवं प्रतिपादितत्वान्न चित्राणां गवामयामिति विग्रहप्रदर्शनं युज्यते । अषष्ठयर्थबहुवी हायेवमप्यर्थसाम्यालाभाच्चेति भावः । तथाहि । प्राप्तोदक इत्यादावुदकक कप्राप्तिकर्मेवि बोधः सर्वसिद्धः । अत एव समासेनाभिहितत्वाम द्वितीयेत्यनभिहितइयादौ स्पष्टम् । एवमूढरथ इत्यादावपि द्रष्टव्यम् । अत्र समा
मानार्थको विग्रहो ऽसम्भावित एव । द्वितीयान्तान्यपदार्थस्य विग्रहे धात्वर्थक्रियाविशेषणत्वात् । नन्वत्रापि प्राप्तस्योदकस्यायं, कृतस्य विश्वस्यायम्, उढस्य रथस्यायम्, उपहृतस्य पशोरय, मुद्धतस्यौदनस्येय, मित्यादिविग्रहः कार्य इति चेता एवं हि ग्रामकर्मकमाप्तिकर्तृत्वमुदके उदककर्तृकप्राप्तिकर्मत्वं च ग्रामे न लभ्येतेति गृहं प्राप्तस्योदकस्याश्रयो ग्राम इति वत्माप्तोदकं ग्रा. म इत्यपि स्यात् । अपि च । समासे पूर्वोत्तरपदार्थयोर्विशेषणत्वाग्रिहेपि तथैव वाच्यत्वे ह्यलौकिकप्रक्रियावाक्यं प्रथमान्तेन