________________
२३२
वैयाकरणभूषणे मीमांसकाः । चित्रगुरेकहायनी पिलाक्षी इत्यादौ चित्रा गावी यस्येति न विवरणम् । किंतु चित्राणां गवामयमिति । उक्तं ह्यरुणाधिकरणवार्तिके । यदि वन्यपदार्थः षष्ठयन्त एव स्याततो यथा रामः पुरुष इत्यत्र षष्ठयन्तत्वाद्राजा पुरुषविशेषणं भवति प्रथमान्तत्वाच्च पुरुष प्रधानत्वरूपेण समासार्थों भवति । एवमेव चित्रग्वादिपदैरपि देवदत्तादिविशिष्टा गाव एक प्रतीयेस्न् न चित्रगोविशिष्टदेवदत्तादिः । तस्माच्चित्राणां गवामयमितीहशेर्थे बहुव्रीहिर्वर्तते । यद्यप्यन्यथाविग्रहस्तथाप्युत्तरकालमी दशार्थदर्शनादेवमेव विग्रहोपि वक्तव्यः । अतश्च सम्बन्धविशिष्टाभिगोभिर्देवदत्तादिविशिष्ट इति समासार्थो विज्ञायतइति । यद्यप्येवमपि चित्राणां गवां राज्ञः पुरुष इत्यादौ षष्ठयर्थप्राधान्यद. र्शनात्समासेपि तथात्वापत्तिः । न चेष्टापत्तिः । यथैव राज्ञः पुरुष इत्यत्रं षष्ठयां प्रयुज्यमानायां सम्बन्धः प्रधानभूतो विज्ञायते कृते तु समासे निवृत्तायां विभक्तौ पूर्वोत्तरपदयोः प्रत्येकप्रयोगदृष्टार्थात्यागात्सम्बन्धाधिक्यस्य च सामीप्यावगतविशिटार्थप्रत्ययादेव सिद्धेन सम्बन्धपरः समासो भवति एवमेव ब. हुव्रीहावपि न सम्बन्धप्राधान्यमित्युत्तरग्रन्थविरोधात् । तथापि चित्रमोसम्बन्धी राजसम्बन्धवांश्च समासार्थ इत्येव युक्तम् । सम्बन्धविशिष्टाभिगोभिरिति पूर्वग्रन्थस्वरसात् । सामीप्यासंम्बन्धमानमिति त्वयुक्तमेव । निषादस्थपत्यधिकरणभङ्गप्रसङ्गात् । षष्ठीतत्पुरुषेपि लक्षणाविरहेण गौरवविर हात् । अस्मद्री
खा च सम्बन्धविशिष्टे लक्षणायां गौरवं स्फुटमेव । तथा च राजसम्बन्धविशिष्टाभिन्नः पुरुष इति बोधः । न चैवमपि तत्पुरूषे विग्रहसमासयोः समानार्थत्वहानिर्णोद्धृतेति वाच्यम् । राजा चासौ पुरुषश्चेत्येव विग्रहस्य तन्त्ररत्नात्प्रतीतः । अत एव द्व