________________
समासशक्तिनिर्णयः ।
२२९
र्मधारये वाक्यवृत्त इति न्यायेन बहुव्रीहेरेवापत्तेः । यन्तु कः र्मधारये ग्रावन्तः श्रुतपदार्थास्तावतां वाक्यार्थे ऽन्वय इति मा बल्यम् । बहुवीहितत्पुरुषयोस्त्वकस्यैवेति ततस्तयोदौर्बल्यम् । पष्ठीतत्पुरुषादौ बहुव्रीहौ चैकस्यैवान्वय इति तयोर्यद्यपि साम्यं तथापि तत्पुरुषे एकपदार्थत्यागो बहुब्रीहौ द्वयोरिति बहुव्रीहेर्वरयमित्याहुः । तच्चिन्त्यम् । बहुव्रीहौ शक्तिपक्षे बहुव्रीहौ श्रुतिवृत्तता । कर्मधारयतत्पुरुषयोर्वाक्यवृत्ततेति श्रुतिि ङ्गाधिकरणन्यायेन बहुवी हे रे बापत्तेर्निषादस्थपत्यधिकरणाद्युच्छेदावारणात् । न च बहुव्रीहावपि विनियोजकं वाक्यमेवेति न तत्र तन्न्यायप्रवृत्तिरिति वाच्यम् । नहि विनियोजिकां श्रुतिं ब्रूमः । किं तु अभिधात्रीम् । अत एव रथकाराधिकरणे योगादूढेः प्राबल्यं सिद्धान्तितम् । तथा च तादृशस्थळे वाक्याच्छुतेः प्राबल्ये यच्छीघ्रप्रवृत्तत्वादि बीजं तन्न्यायेन कर्मधारयादिकं पराभूय बहुबीहिरेव स्पादिति वदाम इति चेन्न । बहुधास्माभिर्न्यायेन कर्मधारयेपि शक्तेः प्राग्व्यवस्थापनात द्वयोरपि श्रुतित्वेन विरोधाधिकरणन्यायस्यात्रावृत्तेः । कर्मधारयनिर्णयस्य तत्पुरुषस्वरेणैव सम्भवाच्च । अत एव स्वरस्य षष्ठीतत्पुरुषे साम्यात्स एवाशङ्कय निरस्तः । नन्वेवमपि इन्द्रपतिाधिकरणे स्वरत एव बहुव्रीहिनिर्णयसम्भवात्तत्पुरुषाशङ्का नावतरेदिति चे, तवापि स्वराद्बहुव्रीहिनिर्णयस्य स्थूलपृषतमिनड्वाहीमा लभेतेत्यादिवत् सम्भवात्तदवतारासम्भवस्य तुल्यत्वात् । उक्तं हि शब्द कौस्तुभे मूलकता । एवमेकेन्द्रपीतस्योपहूतो भक्षयामीत्यत्रापि स्वरेणैव निर्णये इन्द्रपीताधिकरणमवैयाकरणान्प्रति कृत्वाचिन्तया वा नेयमिति । नन्वेतदसङ्गतं तृतीयाकर्मणीत्यनेन कर्मणि क्तान्ते परे पूर्वपदं तृतीयान्तं प्रकृत्येति पूर्वपदप्रकृतिस्वर विधानेन बहु