________________
समासशक्तिनिर्णयः। यो गुरुत्वादिस्यपास्तम् । अपष्टयर्थबहुवीशचन्तर्गतप्राप्तादिपदानामपि कादिवाचकत्वेन साक्षात्सम्बन्धसत्वेन विनिगमनाविरहतादवस्थ्वात् । अतः एवाषष्ठयथेति विशेषणमुपात्तम् । नेचं प्राप्तादिपदानां योगिकत्वात्तल्लक्षणाया धातुमत्ययतदर्थज्ञानसाध्यतया मोरवादुत्तरपदे एव सा कल्प्यति वाच्यम् । तद्ज्ञानं विना तात्पर्यनिर्णयासम्भवेनोत्तरपदेपि तस्या असम्भवात् । भूरादिपदानां द्रव्यवाचकतया शूरगुरित्यादी विनिगमनाविरहाच्च । न च प्रत्ययसन्निधानलाभायोत्तरपदे एक सेति नवीनोक्तं युक्तम् । तथा सति बहीहेरेवासम्भवापत्तेः । अनेकमन्यपदार्थे इत्यनेनानेकसुबन्तानामन्यपदार्थप्रतिपादकत्वे तद्विधानात् । कथं चिदनेकेषामन्यपदार्थप्रतीत्युपयोगित्वेन तत्सम्भवपि घटादिपदेष्वपि समुदायशक्तिविलोपाप-त्या दुर्वचम् । तथाहि । चरमपदस्यैवान्यपदार्थलक्षणया समुदायशक्त्यस्वीकारे घंटमोस्तम्भादिपदेष्वपि घट चेष्टायां गम्लु गतौ स्तम्भु रोपने इत्यादिधातुभ्यः पचायजादिभिर्युत्पादनसत्त्वेनान्तर्गतप्रत्यये जातिविशेषलक्षणया नियतबोधः सम्भवत्येव । नन्वेवं पाचका. दिपदवघटादिपदमपि यौगिकमेवास्तु । न च रूढालाभः । भूवादिपदानामेव तादृशत्वात् । अत एवैतदव्युत्पन्न प्रातिपदिकमिति मुकुटः । अर्थवत्सूत्रारम्भसामर्थेन तादृशस्य कस्य चिदवश्यकल्प्यत्वादिति चेन्न । एवं सति रूढ्या निर्णयः क्वापि न स्यात् । सर्वेषां यौगिकत्वापत्तेः । मूकपदेपि मूं कायतीति योगसम्भवात् । के गैरै शब्दे इति धातूनां स्पष्टत्वात् । अर्थवत्सूत्रारम्भस्य बहुपटव इत्यादिसाधकत्वेन चरितार्थत्वात् । झापकत्वे वा त्वद्रीत्या ज्ञाप्यालाभादनुपपत्तिरेव । एतेनाषष्ठपर्यवहुवी ही विनिगमनाविरहादुभयत्रापि लक्षणास्त्वित्यपा
२६