________________
२२४ वैयाकरणभूषणे क्लप्तत्यागश्वास्ति तव तरिक शक्ति न कल्पयेः३४
अषष्टयर्थबहुव्रीहिद्वितीयान्तार्थकबहुव्रीहिस्तत्र व्युत्पत्त्यन्तरकल्पना क्लसत्यागश्चास्तीति वरं शक्तिकल्पनेत्यर्थः । अयमाशयः । चित्रगुरित्यादौ स्वाम्यादिप्रतीतये शक्तिरावश्यकी । न च लक्षणया निर्वाहः । सा हि न चित्रपदस्य पित्रस्वामिनि चित्रा गौरिति बोधानापत्तेः स्वामी गौरित्यापत्तेश्च । पदार्थः पदार्थेन सम्बध्यते न तु तदेकदेशेनेति न्यायात् । अत एव गोपदे गोस्वामिलक्षणेत्यपास्तम् । न च चित्रा गौरिति शक्त्युपस्थाप्ययोरन्वयबोधोत्तरं गोपदेन चित्रपदेनेव बोभाभ्यां वा उपस्थितविशिष्टस्वार्थसम्बन्धी लक्ष्यतइति वाच्यम् । एवमपि प्राप्तोदक इत्यायषष्ठयर्थबहुदीहौ तदसम्भवात् । प्राप्ति कर्षभित्रमुदकमिति बोधोत्तरं तत्सम्बन्धिग्रामलक्षणायामप्युदकककमाप्तिकर्म ग्राम इत्यालामात् । प्राति क्तप्रत्ययस्यैव कर्थकस्य कणि लक्षणेति चे, ताई समानाधिकरणप्रातिपदिकार्थयोरभेदान्वयव्युत्पत्तेरुदकाभिनं प्राप्तिकर्मेति स्यात् । अ. न्यथा तदुयत्पत्तिभङ्गापत्तेः । प्राप्तेर्धात्वर्थतया कर्तृतासम्बन्धेन भेदेनोदकस्य तत्रान्वयासम्भवाच्च । अन्यथा देवदत्तः पच्यतइत्यत्रानन्वयानापत्तेः । अथोदकाभिन्नकर्तृका प्राप्तिरिति बोधो. तरं तत्कर्म ग्रामो लक्ष्यतइति चेन । प्राप्तेर्धात्वर्थतया कार्य प्रति विशेष्यत्वासम्भवात् । प्रकृतिप्रत्ययार्थयोः प्रत्ययार्थप्राधान्यनियमात् । प्राप्तपदे प्राप्तेविशेष्यतया तस्या एव नामार्थत्वेनोदकेन सममभेदान्वयापत्तेश्च । एवमूढरथ इत्यादावपि द्रष्टव्यम् । अत एव चित्रगुरित्यादौ गोपदस्यैव लक्षणा साक्षात्सम्बधात्, चित्रपदस्य रूपवाचकतया तल्लक्षणायाः परम्परासम्बन्धरूपत