________________
समासशक्लिनिर्णयः।
१२३ इति बोधः । प्राप्तोदका जायामतिग्राहितगन्धमाल्यामिति वृत्ती सूदकककप्राप्तिकर्म जागानिष्ठप्रेरणाविषयीभूतगन्धमारयकर्मकग्रहणकीमिति बोधः । तथा च विशेषणविशेष्यभावव्यत्यासाय वाक्ये क्लुप्तं व्युत्पत्तिभजनं समासे स्यास्परेषाम् । अस्माकं त. द्भजनमेकार्थीभावकृतविशेषात्मकत्वान्यायसिदामित्यथेत्यादेरर्थः । एवमूढो रयो येन, उपहतः पषुयस्मै, उद्धृत भोदनो यस्याः, बहवः पाचका यस्यां शालायामित्यायषष्ठयर्थबहुव्रीहि. विग्रहे यदनदुहादिकर्तृकोदहनकर्म रथः, यदुद्रायुदेश्यकोपहरणक, पशुः, यत्स्थाल्याचवधिकोदरणकर्म ओदनः, यच्छालायधिकरणकभावनाश्रया बहव इत्यादिः रथपशुश्चोदनपाचकादितत्तत्पदार्थविशेष्यक एव बोधः । समासे तु ऊहरयः उपहृतपशुरुद्धृतोदना बहुपाचिकेत्यादौ स्थकर्मकोद्वहनकर्चा, प. शुकर्मकोपहरणोद्देश्यः, ओदनकर्मकोद्धरणावधिः, बहुपाककर्वधिकरणमित्यायन्यपदार्थविशेष्यक एवं बोषः । एवं च भिन्नभिभव्युत्पत्तिकल्पनमपेक्ष्य शक्तिकल्पनमेव बरं किं न रोचये। एकार्थीभावकृतविशेषात्मकत्वादस्योपपत्तेः । तथा च क्लुप्तशक्स्योपपत्तावतिरिक्तशक्तिकल्पने गौरवमिति शब्दमावमेवास्ति भवताम् । व्युत्पत्यादिनामान्तरेण तस्याः स्वीकारादित्यधिमेत्याह । अषष्ठयर्थेतीत्यप्येवमेव व्याचक्षते । तच्चिन्त्यम् । पौनरुक्त्यापत्तेः । व्युत्पत्तिभञ्जनानुवाद एव स इत्युक्तावपि नैतघुक्तिसहम् । परैरपि समासे विशिष्टान्यपदार्थे उक्षणाभ्युपगमेन तद्विशेष्यकबोधसम्भवादिति दिक् ॥ ३३ ॥
साधकान्तरमाह ॥ अषष्ठययर्थबहुव्रीहौ व्युत्पत्त्यन्तरकल्पना ।