________________
समासशक्तिनिर्णयः ।
२२१
·
स्वात् । न च विरुद्धविभक्तिरहित पदजन्योपस्थितिर्हे तुरिति वाच्य म् । चैत्रस्य सुतस्य धनमित्यत्रातिप्रसङ्गतादवस्थ्यादिति चेन्न । भक्त्यर्थमनन्तर्भाव्य नामार्थम्बयएवोक्तव्युत्पत्तेः कल्पनात् । एतदेवाभिप्रेत्य राज्ञः सुतस्य धनमित्यत्र दूषणमभिधाय दूषणांतरं प्रागवोचामेति दिक् । एवं च समानाधिकर प्रातिपदिकायोरभेदान्वयव्युत्पत्तेः राजसम्बन्धरूपः पुरुष इति बोधापत्तेः । समासे भिचैव व्युत्पत्तिरिति चेत् । स्वीकृतैव तार्ह शक्तिः । नवः स्थलेपि सम्बन्ध कक्षणयैवोपपत्तिर्निपातानां द्योतकत्वाद्वा नानुपपत्तिरिति वक्ष्यते । नाद्यः । राजपुरुष इत्यादेः कर्मधारयत्वापत्तेः । समानाधिकरणतत्पुरुषस्यैव, कर्मधारयत्वात् । यत्तु समासपूर्वदशायां यत्राभेदान्वयस्तत्रैव कर्मधारयः यत्र भेदेन तत्र तत्पुरुषमात्रमिति । तम । नित्यसमासे विग्रहशून्यत्वेन तादृशकर्मधारय तत्पुरुषयोरव्याप्तेः । तत्राप्यलौकिक विग्रहसत्वेपि राम सु इत्यादेर्निराकांक्षतया तादृगन्वयबोधस्वरूपायोग्यत्वात् । यच्च किचिद्विशिष्टद्वितीयादिविभक्त्यर्थतावच्छेदकविशि ष्टवतो यत्र नाभेदान्वयस्तत्रैव कर्मधारयः । अन्यत्र तत्पुरुषः । राजपुरुष इत्यादी राजत्वादिविशिष्टषष्ठयर्थ सम्बन्धत्वविशिष्टं लक्ष्यतावच्छेदकमिति न कर्मधारयत्वम् । केवलं सम्बन्धित्वेन लक्षणाय राजरूपेणैव लक्षणायां च कर्मधारयत्वमेवेति करपनम् । तन्न श्रद्धेयम् । राज सम्बन्धिपद योश्चैत्रस्व शब्दयोर्धनस्वामिशन्दयोश्च षष्ठीसमासोत्तरं पुरुषसुवर्णराजशब्दैः सह कर्मधारयस्वीकारेण तत्राव्याप्तेः । सम्बन्धस्वत्वस्वामित्वादेः षष्ठ र्यत्वाभ्युपगमात् । न च समासात्पूर्व यत्र पदयोस्तुल्यविभक्तिमएवं तत्रैव कर्मधारयो नान्यत्रेति वाच्यम् । पूर्वावस्थाया अपि समासार्थविवक्षानुसारणैव करण्यतया भवदीरया समासवाक्ये तत्पु