________________
देगाकरणभूषणे कस्य पदस्य लक्षणया अपरस्य तात्पर्यवाहकत्वादिना वेत्येवं समूहस्य निर्वाधम् । प्रत्येकं तत्र विभक्तयनुत्पत्तिरेकाचाद्विर्वचनन्यायात् । सङ्घातस्यैकार्थ्यात्सुबभावो वर्णादिति वार्तिकादेति निपातानां द्योतकत्वादिनिर्णये वक्ष्यमाणरीत्या द्रष्टव्यमिति चेन्न । अवयवानां द्वित्वे समुदायो नानुगृहीतः समुदायस्य द्विल्वेवयचो ऽनुगृहीत इति हि स न्यायः । न चात्र तथा समुदायात्मकुत्पत्ताचापि पूर्वावयवानामसुबन्तत्वात् । तथा च वर्णोत्तर विभक्त्युत्पत्तो बहुतरदोषप्रसङ्गात् । विनिगमनाविरहएकाच. दिवचनन्यायबीजामति चेत्तथाप्यत्र विभक्त्युत्पत्तितत्कादिकं प्रकृते विनिगमकम् । सङ्घातस्यैकार्थे तु सिद्धा समुदायशकि । सङ्घातार्थे एवैकत्वान्वयात्सवाते विभक्तिरित्येव त. दादिति ध्येयम् । अथ समासे उत्तरपदस्पैव प्रातिपदिकसंज्ञा न समुदायस्योति, तत्रानुपदं वक्ष्यामः । अथ समासवाक्यस्य विशिष्टार्थक्षणायामर्थवत्वाबाधात्मातिपदिकसंज्ञा नानुपपन्ना। न च शल्यसम्बन्धरूपा सा तत्रासम्भविनी । ज्ञाप्यसम्बन्धस्यैव लक्षणात्वात् तस्याश्चात्राविरोधात् । गम्भीरायां नयां घोष इत्यनुरोधेनास्या एवोचितत्वाच्च । तत्र प्रत्येकं पदेषु तदसम्भवाद । तथाहि । न तावद्गम्भीरपदं तीरलक्षकम् । नद्यामि त्यनन्क्यापत्तेः । नहि तीरं नदी । अत एव न नदीपदोपः । न च पदद्वये, प्रत्येकं विशिष्टनदीतीराप्राप्तिप्रसङ्गात् । न च गभीरनछोरन्वयबोधोचरं विशिष्टनयास्तीरं लक्ष्यते नदीपदेन । साक्षात्सम्बन्धात् । नदीपदस्य जनितान्वयबोधकेन निसाकाअवारकथं पुनर्लक्षास्वमिति चे, त्सत्यम् । ताल्पविषयीभूतबोधाजमनादाकांक्षासत्वात् । अन्यथा ऽवान्तस्वाक्यार्थबोधजननमात्रेण निसकांक्षस्वप्रसङ्गादित्यादिकं साविति पाध्यम्।