________________
२०२
पाकरणभूषणे देश निराकांक्षल्याम बाबय इति । तथाहि । राजपुरुष इस्वत्र राजा, चित्रगुरित्यत्र चित्रादि, उपकुम्भमिखा कुम्भः, पाणि. पादमित्यादौ पाण्यादि पदार्यैकदेशः । तत्र प मान्वया पदायः पदार्थेन सम्बध्यते न तु तदेकदेशेनेति व्युत्पत्तेः । अय चै. अस्य नप्ता क्षेत्रादन्यः देवदत्तस्य गुरुकुलपित्यत्र विशेषणेप्य. वयवदत्रापि किं न स्यादिति चेन्न । तप्तवं स्वजन्यजन्यस्वम् । तत्र स्वमन्यपुत्रसम्बन्धन नप्तर्येव चैत्रादेरन्वयः । अत एवं घटादन्य इत्यत्रापि स्वप्रतियोगिभेदसंसर्गेणैवान्यष इति दृष्टाम्तासिद्धेः । उक्तं हि वाक्यपदीये "समुदायेन सम्बन्धो येषां गुरुकुलादिना । संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सहे" ति । मत एव समाहारे पाणिपादमित्यत्र समासे शक्तिसिद्धौ पाणि पादं पादयेत्यादौ समाहारे विशेष्ये वादनकर्मत्वान्वयासम्भ. वात्परम्परया तत्रान्वय इति न दोषः । यद्वा ससम्बन्धिकपदार्थस्थले एवैकदेशान्धयः । तथैव व्युत्पत्तेः । तथा च वाक्यपदीयेप्युक्तम् । “सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षास्य वृत्तावपि न हीयत" इति । पक्षदयमप्येतत्समर्थसूत्रे भाष्ये स्पष्टम् । यन्तु स्वीकृतायामपि चौ राजपदाधुपस्थापिते तदन्वयस्तवापि दुर्वार इति, तज्जहत्स्वाबेति कारिकायां निरस्तम् । तस्मान क्लुप्तशक्त्योपपतिरिति शक्तया लक्षणया वा विशिष्टार्थबोधकत्वरूप एकार्थीभाव भावश्यक इति भावार्थ इति विभावयामः । यद्वा न प्राचीनवै. याकरणोक्तरीत्या क्लमशक्तयोपपतिर्न वा नैयायिकादिरीत्या पक्षणयोति सर्वत्र समासादौ शक्तिः स्वीकार्येत्यभिप्रेत्यावं अन्य इति व्याचक्ष्महे । तथा च वृत्तधर्माः प्रातिपदिकसंज्ञा प्राची. नमुवृत्तिरपरतदुत्पतिरूपा बहवस्तोषां वचनैः सापने गौरव