________________
समासशक्तिनिर्णयः ।
-२०१
स् वा विशेषणयोगो नेति वार्त्तिकाभायं दोष इत्यत आह । वचनैरिति । गौरवमित्यन्तेनान्वयः । न्यायेनैवार्थसिद्धौ वा T त्तिकवैयर्थ्यादिति भावः । अत एव मत्याख्यातमेतद्भाष्ये इति व्याचक्षते । तच्चिन्त्यम् । लक्षणापक्षेपि राज्ञः पदार्थैकदेशत्वसस्वेनान्वयासम्भवात् । शोभनायां गङ्गायामित्यत्र च गङ्गापदस्यैव शोभनगङ्गातीरलक्षकत्वं पदान्तरं तात्पर्यग्राहकमिति ल | क्षणावादिनां मतमिति न दोष इति दिक् । तस्माद्राजपुरुष इस्यादौ लक्षणां विना प्रथममुपपादितं सन्निधानात्संसर्गलाभ इति भाष्यसिद्धं मतमनेन दुष्यतइति भावार्थो वर्णनीयः । एतन्मते राज्ञः पदार्थैकदेशत्वाभावेन विशेषणाद्यन्वयो दुर्वार एवेति भावः । एवं चाथैतस्मिन्व्यपेक्षायां सामर्थ्ये योसावेकार्थीभावकृतो विशेषः स वक्तव्य इति भाष्यं, यदि वृत्तावेकार्थीभावो नाभ्युपगम्यते तदा वाक्यवत्सङ्ख्याविशेषोपसर्जनविशेषणान्वयः स्यादिति तदभावो वचनेन प्रतिपाद्यः चावचनं च कर्त्तव्यं समानार्थक वाक्यस्यानिवृत्त्यर्थमिति तद्व्याख्यायां कैयटच भाष्योदाहृतानां लक्षणामस्वीकुर्वाणानां व्यपेक्षावादिनां मते इति बोध्यम् । स्पष्टं चैततद्विदां तत्र तथैव । वचनैरित्यादि प्राग्वत् । न च ऋद्धस्य राजपुरुष इत्यादेः साधुतावारणाय वार्त्तिकं तवाप्यावश्यकमिति वाच्यम् । तप्ता सुन्दरः घटो नि1 त्यः जातिरित्यादिः विना लक्षणां पुत्रे घटत्वे चान्वयमादाय साधुतावारणाय पदार्थैकदेशान्वये वाक्यस्यासाधुत्वस्य सामान्यत एव निर्णीतत्वादिति भावः । इदमुपलक्षणम् । वार्त्ति कात्तादृशप्रयोगसाधुत्वनिराकरणेपि शाब्दबोधस्तादृशप्रयोगात् दुर्निवार इति शक्तिस्वीकार आवश्यक इत्यपि द्रष्टव्यम् । अथातिरिक्तशक्तिपक्षे कथं तदनन्वय इति चेत् । उच्यते । एक
२६
·
·