________________
समासशक्ति निर्णयः ।
१९९
योः सममिति वदन्ति । अपरे तु पाणिपादमित्यादौ पदार्थमाप्रतीतेर्न समाहारे शक्तिलक्षणा वा । तदप्रतीतेः । न च पाणिपादयोरनेकत्वाद् द्विवचनापतिः । अनुशासनादत्त द्विवचनादेरसाधुत्वादित्याहुः । धवखदिरा वितीतरेतरद्वन्द्वादावपि कक्षणयैवोपपत्तौ न शक्तिः । न च साहित्यलक्षणायां चैतमैश्रौ गच्छत इति द्वित्वगमनादेरन्वयो न स्यात्साहित्ये तदभा वादिति वाच्यम् । इतरेतरद्वन्द्वे सहितस्य पदार्थस्यैव विशेष्यत्वात् । तस्य च द्वित्वादौ योग्यत्वात् । अत एवेतरेतरद्वन्द्वसमाहारयोर्भेदः । तत्र साहित्यस्य विशेष्यत्वात् । अत एव तस्यैकत्वादेकवचनम् । अत्रापि पूर्वपदे लक्षणा । प्राथम्यात् । न चैवं तस्यामकृतित्वाल्लक्ष्ये विभक्तयर्थान्वयो न स्यादिति वायम् । समस्यमानपदार्थगतस्वार्थबोधकत्वस्यैव स्वीकारात् । सर्वसाधारण्यात्पूर्वोक्तरीत्यादरे चोत्तरपदे एवं सास्त्विति सम्प्रदायः । नात्र शक्तिर्न वा लक्षणा । एकस्मृत्यारूढपदद्वयास्वस्वशक्त पार्थयोरेकदा स्मृतिसम्भवादुपस्थिते तत्र द्वित्वान्वयसम्भवाच्च | साहित्यमप्येकक्रियान्वयित्वमग्रे एवावगम्यते इति न तदर्थमपि शक्तिलक्षणे । विभक्त्यर्थान्वयस्यापि त्वदुक्तरीत्यैवोपपत्तेः । न च विभक्तेरेकमात्रपदार्थगतस्वार्थबोधकत्वादुभयत्र द्वित्वान्वयो न स्यादिति वाच्यम् । मात्रपदान्तर्भावेण मानाभावाद्गौरवाच्च व्युत्पत्तेरसिद्धेः । न चैवमपि योग्यतावच्छेदकं साहित्यमन्तरेण द्वित्वान्वयासम्भवात्साहित्यलक्षणा । योग्यतावच्छेदकोपस्थितेरनपेक्षणात् । उपस्थिते योग्ये एव तदम्बयनियमात् । अत एव घटेन जलमाहरेत्यत्र छिद्रेतरस्यैव योम्यतावकादन्ययः । किं च द्वित्वादिरूपप्रत्ययार्थान्वये प्रकृत्ययेतावच्छेदकमेव योग्यतावच्छेदकम् । अव्यभिचारात् । छे.