________________
१९८
पाकरणभूषणे तथापि पदद्वयमपि बक्षकम् । परस्परं तात्पर्यग्राहकत्वाच्च ना. न्यंतरवैययमिति सम्भदायः । वस्तुतस्तूत्तरपदे एव लक्षणा । प्रत्ययानां समिहितपदार्थगतस्त्रार्थबोधकत्वव्युत्पत्तेः । ननु तथा. प्यन्यपदार्थे नियततात्पर्याच्छक्तिरेव । तस्य शक्तिमात्रनिर्वाचत्वात् । न च तदेवासिद्धम् । अत एव लोहितोष्णीषा ऋत्विजः प्रचरन्तीत्यत्र नान्यपदार्थे तात्पर्य प्राप्तत्वादिति पूर्वमीमांसायांनिरूढमिति वाच्यम् । ताह तत्र तात्पर्याभावात्तव लक्षणापि न स्यादिति चेन्न । निरूढलक्षणयापि तनिर्वाहादिति नव्याः । तथा तत्पुरुषेपि राजपुरुष इत्यादौ राजपदस्य सम्बन्धिनि लक्षणयो. पपत्तौ न शक्तिः । नन्वनुपपत्तिं विना कथं लक्षणेति चेत् । यदि न लक्षणा तार्ह राजपुरुषयोरभेदान्वयबोधः स्यात् । तथा राजवाहनमित्यत्रापि । किं चैवं राजसम्बन्ध्यभिन्नः पुरुष इति बोधो न स्यात् । तस्माद्राजपदस्य तत्सम्बन्धिनि निरू. ढलक्षणा । नियततात्पर्यानुरोधात् । न तु षष्ठयर्थलक्षणा । राजसम्बन्धरूपः पुरुष इति बोधापत्तेः । समानाधिकरणइति व्यु. पत्तेरिति के चित् । राजसम्बन्धे एव लक्षणा षष्ठया सम्बम्धमात्रस्य विवरणात् । न चोक्तरीत्या ऽभेदान्वयापत्तिः । घटो नेत्यत्र व्यभिचारेण तथा व्युत्पत्तेरसिद्धेः । नमः स्थले भित्रैक व्युत्पत्तिरिति चेन्न । समासपि तथा सम्भवादित्यन्ये । कर्मधारये च न शक्तिर्न वा लक्षणा पदार्थयोः पदाभ्यामभेदस्य च संसर्गतया लाभात् । अत एव षष्ठीतत्पुरुषापेक्षया कर्मधारयो लघीयानिति निषादस्थपत्यधिकरणे स्थितम् । उपकुम्भमि. त्यत्रापि सामीप्ये लक्षणयोपपत्तौ न शक्तिः । पाणिपादमिति समाहारोपि समाहारे लक्षणयोपपत्तौ न शक्तिः। स चैकबुध्यवच्छिमत्वं सेनावनादिवत, तुल्यवदेकक्रियान्वयित्वं चेति चोभ.