SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णवः । त्येकस्य लक्ष्यतावच्छेदकत्ते शक्यस्य कार्यादेविशेष्यतापत्तेः । किं तु यत्र विषयविशेषणमा शक्यस्याम्यवस्तवाजहास्वार्या । पत्रोपलक्षणतया तत्र जहत्स्त्रार्या चित्रगुरित्यत्र चित्रगोसम्बर धित्वेनोपस्थितावप्युपलक्षणतया महस्वार्थेति । पत्रै नाफचिच्छक्यान्वयस्तत्राजहत्स्वान्याच न कथं चिदपि तत्र जहत्स्वार्थत्यपि के चित् ॥३०॥ एकार्थीभाव समास एकः संगृहीतो व्यपेक्षायामिति भाष्यादेकार्थीभाव एव सिद्धान्तसम्मतः । राज्ञः पुरुष इति का. क्यप्रतिपाद्यार्थस्य विशिष्टरूपेण शक्त्या प्रतिपादनं च तन्त्वम् । इयपेक्षावादिमतं च युक्तिभाष्यविरोधादयुक्तमेवेति तन्मूलको लक्षणानामुक्तिसम्भवोप्ययुक्त इति समाधि हादि निधाय पा. व्यकारमतं समासतिरिक्तां शक्तिं साधयन् समर्थयते । . समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् । बहूनां वृत्तिधर्माणां वचनैरेव साधने ॥ ३१ ॥ स्यान्महगौरवं तस्मादेकार्थीभाव आश्रितः॥ तथाहि । चित्रगुरित्यत्र चित्रगोस्वामिनी राजपुरुष इत्यत्र राजसम्बन्धिनः सम्बन्धस्य वा । उपकुम्भमित्यत्र कुम्भसामीप्यस्य । थवखदिरावितीतरेतरद्वन्द्व साहित्यस्य पाणिपादमित्ति समाहारे पदार्थानां बहुत्वादेकवचनान्वयार्थ समाहारस्य प्रतीतये शक्तिरुपेयैवेति भावः । अत्र व्यपेक्षावादिनो - यायिकादयः। न तावद्वहुवीही शक्तिः । सक्षणयैवोपपत्तेः । यद्यपि चित्रगुरित्यादौ चित्रपदलक्षणापों गोः चित्रान्वयानुपपतिः । चित्रपदस्य तत्स्वाम्यर्थकत्वेन तस्थ पदार्थकदेशत्वात् । गोपदलक्षणायां गवि चित्रान्वयों च स्यादिति लक्षणा न युक्ता
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy