________________
• १९६. पाकरणभूषणे सम्बन्धमात्रभानामति पो साह । संसर्ग इति । तथा च रा. जसम्बन्धी इति बोका । अत्र पक्षे भेदस्य पूर्वमते संसर्गस्य भानमानुमानिकं तद्विरोधानातिप्रसङ्ग इति भावः । भेदसम्बन्ध योरुभयोरपि शाब्दं भानमिति मते त्वाह । उभयं चेति । तथा चाराजकीयभिन्न राजसम्बन्धी व पुरुष इति औपगव इत्य. त्रानुपरवपत्यभिन्नस्तदपत्यं चेति बोधः । यद्यपि संसर्गमपेक्ष्य भेदो गुरुः तहोयश्च मानसोपि सम्भवति । तथापि बोधकत्वं शक्तिस्सा चैतबोधस्यौचरकालिकत्वे मानाभावाच्छाब्दयामी. त्यनुव्यवसायान्मानसत्वे नियतनिर्णयासम्भवाच्च गौरवस्य प्रामाणिकत्वाद्वयापारोभावनेति कारिकोक्तरीत्या प्रयोजकत्वाच्च निर्बाधेति द्रष्टव्यम् । पक्षत्रयमप्येतत्समर्थसूत्रे स्पष्टमाकरे । नन्वेतद्वाच्यरूपं त्रिविधं सामर्थ्य वाक्यमात्रएवेति वाक्ये तावत् त्रेधा सामर्थ्यमित्यादिना शब्दकौस्तुभे सूचितत्वाद्वत्तेस्वैविध्यं कथमत्र सङ्गच्छतामिति चेत्सत्यम् । अथ वा समाधिकारोयं वृत्तौ क्रियते सामर्थ्य भेदः संसर्गो वेत्यादिना आहत्य भाष्ये वृत्तावेव त्रिविधसामर्थ्यलाभेनादोषात् । वस्तुतस्तु वृत्तावेव तत्रितयं युक्तम् । न तु वाक्ये । तथा सति राजपुरुषो देवदत्तस्य चैतिवद्राज्ञः पुरुषो देवदत्तस्य चेत्यपि न स्यात् । शब्दकौस्तुभपि वाक्ये वृत्तिवाक्ये इति व्याख्येयमिति दिक । परे पुनर्जहत्स्वार्थाजहत्स्वार्थयोर्लक्षणावृत्तिविशेषत्वं मन्यमाना पत्र शक्याशक्योपसंग्राहकं रूपं लक्ष्यतावच्छेदकं सा ऽजहत्स्वार्था । यथा काकेभ्यो दधि रक्ष्यतां भूवा. दयो धातवः लम्बकर्णमानयेत्यादौ दध्युपघातकत्वक्रियावा. चित्वसमवायादिसबन्धादिकमादाय लक्षणायाम् । अन्यत्र जात्स्वाति । अन्ये तु नायं विभागः । तथा स