SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ समासशक्तिनिर्णयः। इति चार्थेद्वन्द्व इति सूत्रादेष लाभानिष्पमाणा सेति विभाव्यता सूरिभिः । उक्तं च कैयटेनापि । दुःखेतिप्रतीतावनुपरोधात् । दुरुपपादति प्रमाणाभावात् । वृद्धव्यवहाराद्धि शब्दार्थाध्यवसायो न च प्लक्षशब्दस्य न्यग्रोधाभिधायित्वं दृश्यते । न च गौणार्थत्वं प्लक्षशब्दस्य । न्यग्रोधशब्देनैव न्यग्रोधस्य प्रतिपादितत्वात् । न च प्लक्षन्यग्रोधारित्युक्तेर्थद्वयप्रतीतेरावृत्तिः । समासस्य चानेकार्थाभिधानात्ततः परयोविवचनबहुवचनयोरुपपत्तिरिति द्विवचनबहुवचनान्यथानुपपत्यापि नास्ति युगपद्वाचितामतिपत्तिरिति । तद्राजस्य बहुष्वित्यस्य बहुवचनान्तस्य त. द्राजस्य लुक् स्यात्तेनैव तद्राजार्थेनैव बहुत्वान्वयश्चेदित्यर्थः । स च प्रत्येकं बहुत्वसमवायादुपपद्यते । अस्मित्पक्षे सुबामन्त्रित. इति सूत्रे समर्थःपदविधिरिति शब्दाधिकारमाश्रित्यानुवर्त्य व्यपेक्षारूपमर्थमादायोपपादनीयम् । व्यपेक्षावादमाभिप्रेत्याह । अजहदिति । न जहति पदानि स्वार्थ यस्यां सा तथा । अस्याभिप्रायः प्राक् प्रपञ्चितः । नव्यास्त्वन्यथैवोपपादयन्ति । तथा. हि। परस्परान्वयरूपाव्यपेक्षव सामर्थ्य सूत्रसिद्धम् । इसुसोः सामWइत्यादौ समर्थपदस्य तथार्थकत्वक्लप्तेः पराङ्गवद्भावानुरोधा. च्च । अन्यथा पराङ्गवद्भावे एतत्समासादावेकार्थीभाव इत्युपगमे सूत्रस्यार्थभेदाद्वाक्यभेदापत्तेः । पुरुषो राज्ञो भार्या देवदत्तस्ये. त्यादौ राजभार्येति समासोप्यत एव न । न चात्रानभिधानान समास इति भाप्योक्तं युक्तम् । इसुसोः सामर्थ्य इत्यादावपि त. द्वैयर्थ्यापत्तेः । तिष्ठतु सर्पिः पिब त्वमुदकमित्यत्र षत्वाभावस्थानभिधानादुपपत्तेः । किं चैवमिकोयणचीत्यनाजग्रहणानर्थक्यं स्यात् । हलि परे यणभावस्यानभिधानादुपपत्तोति । धवखदिरावित्यादौ चानेकमन्यपदार्थे चार्थेदन्द इति विध्यवैयाया
SR No.023380
Book TitleVaiyakaran Bhushanam
Original Sutra AuthorN/A
AuthorRamkrishna Shastri
PublisherBraj B Das and Company
Publication Year1900
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy