________________
१९२
वैयाकरणभूषणे सामर्थ्यपि समासः दध्योदन इतिवत् । अन्वाचयसमुच्चययो. स्त्वर्थग्रहणसापादेव नातिप्रसङ्ग इति भाष्यसिद्धं प्रागवोचाम । नन्वत्र पक्षे ऋदस्य राज्ञः पुरुष इत्यत्रापि समासापत्तिः । न च सविशेषणानामिति वार्तिकानिस्ताएँ । एवंविधानेकनचनकल्पने गौरवापत्तेः । अत एव व्यपेक्षापक्षमुद्घाट्य अर्थतस्मिन्व्यपेक्षायां सामर्थ्य योसावेका भावकृतो विशेषः स व. कव्य इति तन्मतदूषणाय भाष्यम् । विवृतं चैतत् कैयटेन । यदि वृत्तावेकार्थीभावो नाभ्युपगम्येत तर्हि वाक्यवत्सख्याविशेषोपसर्जनविशेषणादीनां प्रसङ्गात्तदभावो वचनेन प्रतिपायः । वावचनं च कर्तव्यम् । समानार्थस्य वाक्यस्यानिवृत्त्यर्थम् । एवं निष्कौशाम्बिोरथो घृतघटो गुडधानाः सुवर्णालङ्कारो द्विदशाः सप्तपर्ण इत्यादिषु क्रान्तयुक्तपूर्णमिश्राविकारसुचप्रत्ययलोपवीप्साजातिविशेषाभिधायित्वं वचनप्रतिपाद्यं स्यादिति गौरवप्रसङ्ग इति तस्मादयुक्तोयं व्यपेक्षापक्ष इति चेन्न । अस्माकमपि रा. जपदस्य राजसम्बन्धिनि निरादीनां निष्क्रान्त्यादी लक्षणाभ्यु. पगमेन पदार्थंकदेशत्वाद्विशेषणलिङ्गसङ्ख्याधनन्वयस्य लक्षणयोक्तार्थत्वाकान्ताद्यप्रयोगस्य च सम्भवात् । सा च निरूढलक्षणाकरणे तथाप्रयोगापत्तिः। लक्षणया तथा प्रतिपादने समासोऽन्य था विग्रह इत्यपि स्वभावत एव स्यादिति वाचनारम्भगौरवमपि नाशङ्कनीयम् । अत एवोक्तभाष्यकैयटार्थ मनसिनिधाय "बहूनां वत्तिधर्माणां वचनैरेव साधने । स्यान्महद्गौरवं तस्मादेकार्थीभाव माश्रित" इति व्यपेक्षावाददूषणैका भावयोः साधनाय वक्ष्यमा. णं मूलमपास्तमिति वक्ष्यते । तस्मादथैतस्मिन्नितिभाष्यं न तद् दूषणाय तदभावात् । किं तु भूषणाय । अस्मिन्व्यपेक्षासामर्थ्यपक्षे योयमेकार्थीभावकृतोतिरिक्तशक्तिकतो विशेषः स लक्षणया