________________
वैयाकरणभूषणे त्मत्येकार्थत्वे दोषः साधकं च लाघवाद्युक्तमेवेति चेत् । अत्रे प्रतिभाति । अक्धृतशक्तिकानां पदैकदेशानामर्थवत्त्वे तेषामर्थवत्सूत्रेण प्रातिपदिकसंज्ञाविभक्त्युत्पत्यादिकं दुर्वारम् । अत एवार्थवत्पदं प्रत्येकवर्णवारणायेति प्राचां ग्रन्थाः कालापे दुर्गसिंहश्च सङ्गच्छते । न चेष्टापत्तिः । तन्मध्यपतितस्तद्रहणेन एहते इति न्यायेन प्रत्येकोत्तरसुपः प्रातिपदिकावयवत्वाल्लोपसम्भवादिति वाच्यम् । धनं वनमित्यादौ झलाजशोन्ते नलोपप्रातिपदिकान्तस्यति चापत्तेः। भामृदीप्तौ, यासूराम वाश शब्दे, दास दाने इत्यादावन्तर्गतभायारावादाइत्यादेरपि भा दीप्तौ या मापणे रा आदाने वा गतिगन्धनयोः दाण दानइत्यादौ कियावाचित्वदर्शनादर्थवरत्वाद्धातुत्वापत्तौ मध्ये तिकुत्पत्यापत्तेश्च । न चैकाचद्विवचनन्यायेन धातुसंज्ञासमुदायएव भवे. भावयवइति वाच्यम् । समुदायद्वित्वेप्यवयवानां द्वित्वं सम्पन्न मेवेति तत्र तथास्तु । समुदायस्य धातुसंज्ञायामपि प्रत्येकमवयवानां पर्याप्त्या तदभावादत्र सा स्यादेवेति वक्ष्यमाणत्वात् । पङ्कजं पीताम्बरः चित्रगुः अणुधनः महागृहः एकाक्षः पण्डितपुत्रः पुत्रवान् इत्यादौ शङ्कादिभिरन्यपदार्थस्याभेदान्वयापत्तेश्च । न च सति तात्पर्य इष्टापत्तिः । शान्दव्युत्पत्तिमात्रोच्छेदापतेः। सर्वत्रैवं सम्भवात् । स्वस्वशक्त्युपस्थापितयोर्विरुद्धविभकचनवरुद्धनामार्थयोरभेदान्वयस्य च सति तात्पर्ये दुर्वारत्वात् । समुदायेवयवानर्थक्ये चार्थवत्त्व क्रियावाचित्वयोरभावान प्रातिपदिकधातुसंज्ञे इति न विभक्त्युत्पत्तिरभेदान्वयो वा । ठ.
ब्दयादिग्रहणेनैकदेशे समुदाया न गृह्यन्तइति ज्ञापनेनैव निर्वाहे . अर्थवद्ग्रहणे नानर्थकस्यति पृथक् परिभाषाया व्यर्थत्वेनास्वीकाराम राजपुरुष इत्यादौ नलोपाप्रसङ्गो न वा तीयादिग्रहणे